Enter your Email Address to subscribe to our newsletters
बलरामपुरम्, 3 अक्टूबरमासः (हि.स.)। विजयादशमीपर्वणि गतगुरुवासरे बलरामपुरजिलेऽन्तर्गत विविधेषु दुर्गापूजामण्डपेषु भक्तिमयः वातावरणः दृष्टः। पूजापरम्परायाः समापनानन्तरं देवीदुर्गायाः प्रतिमाः पारम्परिकरीत्या रात्रौ विलम्बपर्यन्तं विसर्जिताः। तस्मिन् समये सर्वं वातावरणं हर्ष–उत्साहपूर्णं जातम्।
श्रद्धालवः विसर्जनयात्रां आरभन्त। यात्रायाम् माँ दुर्गा की जय इत्यादयः घोषाः अनुगुञ्जन्तः आसन्। ढोल–धाकनिनादे महिलाः, पुरुषाः, बालकाः च हर्षेण नृत्यन्तः दृष्टाः। महिलाः पारम्परिकगीतगानपूर्वकं शोभायात्रायां सम्मिलिताः।
नगरमार्गेषु गच्छन्त्याः यात्रायाः प्रभावेन सर्वं वातावरणं धार्मिकरङ्गे निबद्धम्। जनाः स्थानस्थानस्थाः स्थित्वा मातरं दुर्गां अन्तिमं प्रणामं कृत्वा तां प्रति श्रद्धां प्रकटयामासुः। जीवनदायिन्याः कन्हरनद्याः तटे सम्पूर्णविधिविधानैः प्रतिमानां विसर्जनं कृतम्।
अस्यां प्रक्रियायां प्रशासनस्य पक्षेण कठोररक्षाव्यवस्था विनियोजिता आसीत्। आरक्षकबलस्य नियुक्त्या सम्पूर्णः कार्यक्रमः शान्तिपूर्वकं सम्पन्नः।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता