Enter your Email Address to subscribe to our newsletters
- उपमुख्यमंत्री विजय शर्मा स्वीये एकदिवसीये प्रवासे किष्टारामं प्राप्नोत्
रायपुरम्, 3 अक्टूबरमासः(हि.स.)।छत्तीसगढस्य उपमुख्यमन्त्री विजय शर्मा अद्य शुक्रवासरे स्वस्य एकदिनेय प्रवासे किष्टाराम् आगतवान्। तत्र सः छत्तीसगढराज्यग्रामीणबैंकस्य नवशाखायाः उद्घाटनं कृतवान्। अस्मिन अवसरम् बस्तरस्य सांसदः महेश कश्यपः चान्ये च ग्रामजनाः महती संख्या उपस्थिताः।
कार्यक्रमे उपमुख्यमन्त्री शर्मा ग्रामजनेभ्यः मिलित्वा तेषां कुशलक्षेमं पृष्टवान् तथा शासकीय योजनानां लाभसंबन्धि सूचना अपृच्छत। ग्रामजनैः उक्तं यत् तेषां शासकीय योजनानां पूर्णलाभः लभ्यते। नवबैंकशाखायाः माध्यमेन अष्ट ग्रामपञ्चायतेषु चत्वारिंशत् द्वादश ग्रामाणि तथा दशसहस्राधिकाः जनाः लाभान्विताः भविष्यन्ति।
उपमुख्यमन्त्री शर्मा शाखायाः निरीक्षणं कृत्वा आवश्यकनिर्देशान् प्रदत्तवान्, कथयन् यत् ग्रामजनेभ्यः अधुना डिजिटलबैंकिंग, लेन-देन च शासकीय योजनानां धनप्राप्तौ कदापि विघ्नः न भविष्यति।
स्वस्मिन् सम्बोधने उपमुख्यमन्त्री विजय शर्मा उक्तवान् – “किष्टाराम् छत्तीसगढस्य अन्तिमः किनारा न, किन्तु प्रथमं ग्रामं यत्र प्रदेशस्य विकासयात्रा प्रारभते। अस्माकं सरकार् मार्च् 2026 पर्यन्तं माओवादम् मूलतः नाशयितुं प्रतिबद्धा अस्ति। सर्वे आरुष्टैः युवभिः आह्वानं कृतं यत् ते समाजस्य मुख्यधारायाम् प्रत्यागत्य विकासे भागी भवन्तु।”
कार्यक्रमे पञ्च जनानाम् लाभार्थिनाम् ग्रामीणबैंकस्य नवपाशबुक् प्रदत्ताः। उपमुख्यमन्त्री शर्मा उद्घोषितवान् – “कोंटा-गोलापल्ली-युक्तं किष्टारामपर्यन्तं सडक् निर्माणं शीघ्रं आरभ्यते। किष्टारामे मिनी स्टेडियम् तथा मंगलागुडा पल्लिका निर्माणस्य अपि उद्घोषः कृतः।”
उपमुख्यमन्त्री शर्मा उक्तवान् – “द्वादशतमा उत्तीर्णाः भगिन्यः ‘बैंकसखी’ इति नियुक्ताः भविष्यन्ति तथा युवानां प्रशिक्षणं सीएससी-केंद्रे प्रदत्तम् भविष्यति। प्रत्येक ग्रामपञ्चायते सीएससी-केंद्राणि स्थाप्यन्ते, यस्माद् रोजगारस्य अवसराः वर्धिष्यन्ते तथा ग्रामजनाः सहजतया शासन-योजनानां लाभं प्राप्नुवन्ति।”
बस्तरस्य विशेषता युवानामेव भविष्यति – बस्तरस्य सांसदः महेश कश्यप उक्तवान् – “प्रधानमन्त्रिणो नरेन्द्र मोदिनो नेतृत्वे केन्द्रराज्य-सर्वकारेण महतारीवन्दनम्, पीएम-किसान् सम्मान निधिः, कृषक ऋणमाफी इत्यादीनि योजनानि ग्रामजनानां प्रत्यक्षलाभाय प्रदत्तानि। बस्तरस्य विशेषता तत्रस्य युवानामेव भविष्यति, बाह्यजनाः न। बस्तर-ओलंपिक् तथा बस्तर-पाण्डुम् आयोजनेषु युवानां प्रतिभा प्रदर्शयित्वा बस्तरस्य गौरवम् वर्धयतु।”
कार्यक्रमे बस्तर-कमिश्नर् डोमन सिंह, आई.जी. बस्तर् पी. सुंदरराजः, डी.आई.जी. कमलोचन कश्यपः, कलेक्टर् देवेश् कुमार् ध्रुवः, पुलिस् अधीक्षकः किरण् चव्हाण्, मोहित् सिंघल् (क्षेत्रीय-प्रबन्धकः जगदलपुर् छत्तीसगढराज्यग्रामीणबैंक्) च जनप्रतिनिधयः उपस्थिताः।
---------------
हिन्दुस्थान समाचार