मौसमविभागेन पीतचेतना प्रकाशिता, कतिपय जनपदेषु गर्जन-विद्युत्सहित वर्षायाः संभाव्यता
पटना, 3 अक्टूबरमासः (हि.स.)। भारतीय मौसम विभागस्य पटना-केंद्रेण तात्कालिक-मौसम चेतावनी प्रेषिता अस्ति। पीतसचेतना अनुसारम्, आगामी द्वौ त्रिघण्टासु बिहारराज्यस्य कतिपय जनपदेषु स्वल्प-मतः मध्यस्तरीयं गर्जन-विद्युत्सहित वर्षा सम्भाव्यते। अस्मिन्काले तीव्
मौसमविभागेन पीतचेतना प्रकाशिता, कतिपय जनपदेषु गर्जन-विद्युत्सहित वर्षायाः संभाव्यता


पटना, 3 अक्टूबरमासः (हि.स.)। भारतीय मौसम विभागस्य पटना-केंद्रेण तात्कालिक-मौसम चेतावनी प्रेषिता अस्ति। पीतसचेतना अनुसारम्, आगामी द्वौ त्रिघण्टासु बिहारराज्यस्य कतिपय जनपदेषु स्वल्प-मतः मध्यस्तरीयं गर्जन-विद्युत्सहित वर्षा सम्भाव्यते। अस्मिन्काले तीव्रवायुः ३०–४० कि॰मी॰ प्रति घण्टा गतिं कर्तुं शक्नोति।

पीतसचेतना निर्दिष्टा, यत् पटना, भोजपुर, कैमूर, रोहतास, औरंगाबाद, अरवल, जहानाबाद, तथा गया जनपदेषु मौसमस्य प्रभावः दृश्यते।

विभागः जनान् आह्वायति यत् विपद्कालिनं समये गृहे सुरक्षितं स्थले स्थास्यन्ताम्। विद्युत् खम्भेषु, वृक्षेषु, अथवा उद्घाटितेषु स्थलेषु न स्थित्वा सतर्काः भूत्वा वर्तन्ताम्। कृषकाः क्षेत्रे कर्मणि आसन् चेतावनी अनुसृत्य शीघ्रं सुरक्षितं स्थानं गम्यन्ताम्। आंधी-वार्षिके वाहन-चालकाः अपि विशेषसतर्काः स्युः।

विभागः निरन्तरं नवीनां सूचना प्रदत्तवान् अस्ति। जनाः विभागस्य जालपृष्ठे, फेसबुक्, ट्विटर् इत्यादिषु तात्कालिक-सूचनां ग्रहणं कुर्वन्तु।

इयं सचेतना केवलम् आगामी २–३ घण्टेभ्यः अस्ति, अतः जनाः सतर्काः सावधानाश्च भूत्वा वर्तन्ताम्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता