लेहे सामान्य स्थितेः संकेतः, विपण्यः आपणाश्च प्रातः 10 वादनतः सायं 6 वादनं यावत् उद्घाटयितुम् अनुमताः
लेहः, 3 अक्टूबरमासः (हि.स.)।शुक्रवासरे लेह नगरमध्ये सामान्यस्थितेः संकेताः दृश्यन्ते स्म। कारणं अधिकारीभिः कर्फ्यूमा विश्रामः प्रदत्तः, दुकानेषु च बाजारेषु च प्रातः १० वादनात् सायं ६ वादनपर्यन्तं उद्घाटनं कर्तुं अनुमतिः दीयते स्म। बहूनि दिनानि प्रतिब
लेह शहर में सात घंटे के लिए कर्फ्यू में दी गई ढील


लेहः, 3 अक्टूबरमासः (हि.स.)।शुक्रवासरे लेह नगरमध्ये सामान्यस्थितेः संकेताः दृश्यन्ते स्म। कारणं अधिकारीभिः कर्फ्यूमा विश्रामः प्रदत्तः, दुकानेषु च बाजारेषु च प्रातः १० वादनात् सायं ६ वादनपर्यन्तं उद्घाटनं कर्तुं अनुमतिः दीयते स्म। बहूनि दिनानि प्रतिबन्धाः च बन्दं च जातानि स्म, ततः पश्चात् निवासी जनाः स्वकीयाः दैनन्दिनकार्येषु निर्गताः, यद्यपि नगरस्य वातावरणं सतर्कतया सञ्चरति स्म।

लेहस्य बाजारा: याः २४ सितम्बरस्य हिंसापरिणामेण महतीनां रित्या बन्दा: आसन्, ताः दुकानदारैः शटर् उद्घाटिताः च ग्राहकैः आवश्यकवस्तूनां क्रयणेन पुनर् उद्घाटिताः। स्थानीयजनाः उक्तवन्तः यत् प्रतिबन्धे विश्रामः प्राप्य तानि कुलानि च व्यवसायाः च सुखं अनुभवितवन्तः, ये सीमितसामग्री-सङ्कटे जुझन्ति स्म।

अधिकारीभिः उक्तम् – “विश्रामः प्रदातुं निर्णयः विधि-व्यवस्थायाः स्थितेः मूल्याङ्कनानन्तरं कृतः। २४ सितम्बरस्य हिंसापरिणामेण स्थिति नियन्त्रणे अस्ति। यद्यपि संवेदनशीलेषु स्थानेषु सुरक्षा बलाः तैनाताः सन्ति, यत् कस्यापि अप्रिय घटनां निवारयितुं।”

साधारणस्थितिं प्रतिपद्यतेक्रमः लगभग दशदिनपूर्वं आरभ्यत, यदा विरोधप्रदर्शनेषु पुलिसदलं गोलीकाण्डे चत्वारो नागरिकाः मृताः, यस्माद् सम्पूर्णे लद्दाखे क्रोधः व्याप्यत, लेह-नगरं कर्फ्यूना विनिबद्धम्, च इंटरनेट् सेवाः अपि निरुद्धाः।

यद्यपि गमनप्रतिबन्धे विश्रामः प्रदत्तः, मोबाइल् इंटरनेट् सेवाः अद्यापि निरुद्धाः। अधिकारिभिः उक्तं यद् “यदि शान्तिः स्थास्यति तर्हि विश्रामः निरन्तरः भविष्यति, यद्यपि सार्वजनिकानां उत्सवानां निषेधः यथावत् भविष्यति।”

हिन्दुस्थान समाचार