परम्परा, आस्था रोमांच इत्येतैस्सह… रावणस्य जिन्ने शिरसि जयकाराणां लहरी
मीरजापुरम्, 03 अक्टूबरमासः (हि.स.)।विजयादशमी-उत्सवे ड्रमण्डगञ्ज-बाजारे दशहरा-मैदानमध्ये पारम्परिक-रावणवधः रोमाञ्चकशैलीन आयोज्यते। विलम्बरात्रौ प्रभु श्रीरामेण रावणस्य शिरः छेद्यमानं सम्पूर्णं मैदानं “जय श्रीराम” इत्यस्य उद्घोषेण गुञ्जितम् अभवत्, सहस्
रावण का बध करते श्रीराम।


मीरजापुरम्, 03 अक्टूबरमासः (हि.स.)।विजयादशमी-उत्सवे ड्रमण्डगञ्ज-बाजारे दशहरा-मैदानमध्ये पारम्परिक-रावणवधः रोमाञ्चकशैलीन आयोज्यते। विलम्बरात्रौ प्रभु श्रीरामेण रावणस्य शिरः छेद्यमानं सम्पूर्णं मैदानं “जय श्रीराम” इत्यस्य उद्घोषेण गुञ्जितम् अभवत्, सहस्राणि श्रद्धालवः भावविभोराः अभवन्।

विशेष-परम्परायाः अनुसारं लोहेन निर्मितं दशशिरः रावणस्य महान्तं पुतलं बाजारं भ्रमणाय आयोज्यते। तत्पश्चात् मैदाने रामलीला-समितेः अध्यक्षः अञ्जनी सोनी, संरक्षकः लवकुश केशरी, ग्रामप्रधानः कौशलेंद्र गुप्ता च अन्याः गणमान्यजनाः रामदलस्य आरती उतारितवन्तः।

अनन्तरं मंचनकाले यदा रामः रावणं समक्षे समागच्छत, तदा वातावरणे उत्सुकता चरमसीमां प्राप्तवती। यदा प्रभु श्रीरामेण शरः प्रेक्षितः रावणस्य वधाय प्रेक्ष्यते, तदा सम्पूर्णं क्षेत्रं जयकारैः गुञ्जितम् अभवत्।

कार्यक्रमं अवलोकयितुं सहस्राणि जनानां भीड् आगता आसीत्। सुरक्षा-व्यवस्था-दृष्ट्या, थाना-प्रमुखः ब्रह्मदीन पाण्डेयस्य नेतृत्वे पुलिस् पीएसी-युवकाः तैनाताः आसन्। संचालनं तारकेश्वर केशरी कृतवान्।

अवसरेऽस्मिन् चन्द्रमौली केशरी, विहिप्-नेता पिंटु केशरी, सोनु सिंह, आशीष गुप्ता गड्डू, विजयपाल, शशांक केशरी, संजय सिंह इत्यादयः सहितं विशालसंख्या जनानां उपस्थितिः

आसीत्।

---------------

हिन्दुस्थान समाचार