प्रदेशस्य यूनां प्रथमा वांछा संजाता मुख्यमंत्री युवोदमीविकासाभियानम् इति
--वर्तमान वित्तीय वर्षस्य 6 मासेसु सार्धलक्षद्वयाद् अधिक युवानोऽकुर्वन् आवेदनम् लखनऊ, 03 अक्टूबरमासः (हि.स.)।मुख्यमन्त्री योगी आदित्यनाथः प्रदेशं वन-ट्रिलियन-डालर् अर्थव्यवस्थायाः स्वरूपाय निरन्तरं आवश्यकानि कदमानि ग्रहीतवन्तः। तस्याः अन्तर
योगी आदित्यनाथ


--वर्तमान वित्तीय वर्षस्य 6 मासेसु सार्धलक्षद्वयाद् अधिक युवानोऽकुर्वन् आवेदनम्

लखनऊ, 03 अक्टूबरमासः (हि.स.)।मुख्यमन्त्री योगी आदित्यनाथः प्रदेशं वन-ट्रिलियन-डालर् अर्थव्यवस्थायाः स्वरूपाय निरन्तरं आवश्यकानि कदमानि ग्रहीतवन्तः। तस्याः अन्तर्गतं ते प्रदेशस्य युवान् आत्मनिर्भरः कर्तुं स्वरोजगार-साधनानि प्रदातुं विविधाः योजनाः सञ्चालयन्ति। एतेषु योजनासु “मुख्यमन्त्री युवा उद्यमी विकास अभियान” योजना प्रदेशस्य युवानां प्रथम-पसन्द् जाताः।

अत्रैव अनुमानं कर्तुं शक्यते यत् वर्तमान-वित्तीय-वर्षस्य षष्ठांशे अद्यापि प्रदेशे ढाई लक्षात् अधिकानि आवेदनानि प्राप्तानि। यद्यपि योगी-सरकारे वित्तीय-वर्षे 2025-26 मध्ये 1,50,000 ऋणानि वितरणस्य लक्ष्यं स्थापयति। एतेषु आंकडेषु स्पष्टं यत् मुख्यमन्त्री युवा उद्यमी विकास अभियान युवानां मनसि आकर्षणं जनयति, यः तेन स्वप्नान् साधयन्ति।

योजनायाः लाभस्य वितरणे सम्पूर्ण-उत्तरप्रदेशे जौनपुरः प्रथमं स्थानं प्राप्तवान्, द्वितीयं स्थानं आजमगढः, तृतीयं कौशाम्बी च।

छः मासानां मध्ये ढाई लक्षात् अधिकं युवानां आवेदनानि सम्पादितानि। सम्पूर्ण-देशे उत्तरप्रदेशे एव सरकार युवान् केवलं रोजगार-लाभाय न, किन्तु शक्तिशालि-उद्यमी कर्तुं सक्षमं कर्तुं यत्नशीलः अस्ति। एतेन प्रदेशस्य युवा न केवलं स्वव्यवसायं विकसितवन्तः, किन्तु समाजाय अपि सकारात्मकं परिवर्तनं कृतवन्तः।

वर्तमान-वित्तीय-वर्षे 2025-26 मध्ये लक्ष्यम् 1,50,000, छः मासानां मध्ये सम्पूर्ण-प्रदेशे 2,55,174 युवानां आवेदनानि प्रेषितानि, तेषु 2,08,097 आवेदनानि बाङ्कं प्रति अग्रेषितानि। तत्र 64,673 आवेदनानि बाङ्केन स्वीकृतानि, 63,009 युवानां स्वरोजगाराय ऋणं वितरणं कृतम्।

सम्पूर्ण-प्रदेशे अधिकतमं जौनपुरे 1,385 युवभ्यः ऋणं वितरितम्।

जौनपुर-जिलाधिकारी डॉ. दिनेश-चन्द्र-सिंहः उक्तवान्—“प्रदेशस्य युवान् स्वरोजगाराय मुख्यमन्त्री युवा उद्यमी विकास अभियानः सञ्चाल्यते। तस्मिन् विशेष-अभियानेन युवान् बाङ्कान् सम्पर्कयित्वा ऋणं प्रदत्तम्। वर्तमान-वित्तीय-वर्षे जिल्लायाः लक्ष्यं 2,250 युवानां ऋणं वितरणं।षण्मासानां मध्ये 5,999 आवेदनानि प्राप्तानि, 4,784 आवेदनानि प्रेषितानि। तत्र 2,003 आवेदनानि वितरणं कृतानि। जौनपुरः सम्पूर्ण-प्रदेशे अधिकतमं युवानां ऋण-प्राप्तये प्रथमं स्थानं प्राप्यते।”

आत्मानं यथावत् अभियानं आजमगढे अपि सञ्चाल्यते। लक्ष्यं 2,250, ६ मासानां आवेदनानि 5,112, तत्र 4,285 आवेदनानि बाङ्कं प्रेषितानि, 1,859 ऋणं वितरणं कृतम्।

कौशाम्बी-जिलाधिकारी उक्तवान्—“मुख्यमन्त्रिणो योगिनः आदित्यनाथस्य इच्छानुसारं यूनः स्वरोजगाराय विशेष-अभियानेन योजना लाभः प्रदत्तः। बाङ्कैः मासं प्रतिमासं उपवेशनानि क्रियन्ते, योजना-संबद्धाः समस्याः शीघ्रं समाधानं। तस्मात् कौशाम्बी तृतीयं स्थानं प्राप्तवान्। लक्ष्यं 1,700, छः मासानां आवेदनानि 6,984, 4,988 बाङ्कं प्रेषितानि, 1,299 स्वीकृतिः, 1,185 वितरितानि। अत्र अंबेडकरनगरः चतुर्थं, झाँसी पञ्चमं स्थानं प्राप्तवन्तः। सिद्धार्थनगर, हरदोई, रायबरेली च उत्कृष्टं प्रदर्शनं कृतवन्तः।

हिन्दुस्थान समाचार