दशहरोत्तरं वाराणसीं स्वच्छीकर्तुं नगर निगमस्य समारब्धम् अभियानम्
वाराणसी, 03 अक्टूबरमासः (हि. स.)।वाराणसी-नगर्यां दशहरस्य त्वरितानन्तरं नगरनिगमेण सम्पूर्ण-नगर्यां स्वच्छतायाः अभियानम् आरब्धम्। शुक्रवासरस्य प्रातःकाले नगरस्य विविधानि क्षेत्राणि नगरनिगमस्य स्वच्छताकर्मचारिणः परिश्रमेण स्वच्छतां साधयन्तः नगरं उज्ज्वल
Safai abhiyan (photo)


वाराणसी, 03 अक्टूबरमासः (हि. स.)।वाराणसी-नगर्यां दशहरस्य त्वरितानन्तरं नगरनिगमेण सम्पूर्ण-नगर्यां स्वच्छतायाः अभियानम् आरब्धम्। शुक्रवासरस्य प्रातःकाले नगरस्य विविधानि क्षेत्राणि नगरनिगमस्य स्वच्छताकर्मचारिणः परिश्रमेण स्वच्छतां साधयन्तः नगरं उज्ज्वलितुं यतमानाः आसन्।

वाराणसी-नगरायुक्तः महापौरश्च निरन्तरं नगरस्य स्वच्छतायाः व्यवस्थायाः निरीक्षणं कुर्वन्तौ।

महापौरः अशोक तिवारी उक्तवान्—“दशहरात् अनन्तरं भरत-मिलापाद् दीपावल्यन्तरं वाराणसी-नगर्यां पर्यटकाणां विशालसंख्या आगच्छति। नगरस्य स्वच्छतायाः व्यवस्था वाराणसी-नगरनिगमस्य उत्तरदायित्वम् अस्ति। घाट-किनारे क्षेत्राणि उज्ज्वलितुं स्वच्छताकर्मचारिणः प्रातःकाले एव प्रवृत्ताः आसन्। गलिनि, मोहल्लानि, कॉलोनीषु अपि स्वच्छतायाः कार्यं प्रवर्तते।”

---------------

हिन्दुस्थान समाचार