Enter your Email Address to subscribe to our newsletters
— वृष्टेः कारणेन बरेका–प्रदेशे रावणस्य पुतलो पतितः, क्रेन्–यन्त्रेण सम्यक् स्थापितः
वाराणसी, 3 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशस्य पावनायां धार्मिकनगऱ्यां काश्यां गुरुवासरे असत्येऽधर्मे च सत्यस्य विजयस्य प्रतीकः विजयादशमीमहोत्सवः रिमिझिमि–वृष्टेः मध्ये अपि उल्लासेन सह आचरणं प्राप्तः।
रामलीलायाम्—देशदेशेषु स्थलेषु भगवान् रामः लङ्केश्वरं रावणं प्रति घोरयुद्धं कृत्वा प्रतीकार्थं तस्य वधं कृतवान्। ततः रावणकुम्भकर्णमेघनादानां महान्तः पुतलाः आतिशयेन आतिशबाजी–प्रकाशे दग्धाः।
वाराणस्यां प्रथमं मलदहिया–चतुष्पथे रावणस्य पुतलदहनं सम्पन्नम्। समाजसेवासंघेन आयोजितायां रामलीलायां श्रीरामः भ्राता लक्ष्मणः हनुमान् च रावणं प्रति युद्धं कृत्वा तस्य वधं कृतवन्तः। ततः विशालः पुतलः ज्वलितः, “श्रीरामचन्द्र की जय” इति घोषः सर्वत्र आकाशमिव गुञ्जयामास।
बरेका–क्रीडाङ्गणे अतीव विशालाः पुतलाः स्थापिताः – ७० फूट् उन्नतः रावणः, ५५ फूट् उन्नतः मेघनादः, ६० फूट् उन्नतः कुम्भकर्णः च। वृष्टेः कारणेन पुतलः पतितः, परं आयोजकैः क्रेन्–यन्त्रेण पुनः स्थाप्य कृतः। तत्र त्रीणि घण्टानि दीर्घः रूपकमञ्चनं सम्पन्नम्, अयोध्यालंकाकिष्किन्धासमुद्र–अशोकवाटिका–इत्यादीनां दृश्यरूपेण सज्जनम् आसीत्। कलाकारैः रामलक्ष्मणभरतशत्रुघ्न–हनुमत्–रावण–कुम्भकर्ण–रूपेण जीवद्भिरिव प्रस्तुति दत्ता। रामवनगमनं, सीताहरणं, लङ्कादहनं, लक्ष्मणशक्ति–प्रयोगः, रामविलापः, सीतायाः अग्निपरीक्षा च इत्यादयः प्रसङ्गाः जीवद्भावेन दर्शिताः।
सारनाथक्षेत्रे तिलमापुरे रावणपुतलः वृष्टेः कारणेन भीजितः, यतः तस्य दहनं विलम्बेन जातम्। अर्दलीबाजारक्षेत्रे सकुशलं दहनं सम्पन्नम्।
आरक्षकालाइनस्थले आरक्षक–आयुक्तः मोहित अग्रवालः स्व–परिवारैः सह दशहरमहोत्सवं आचरत्, रावण–मेघनाद–कुम्भकर्णानां पुतलदहनं कृतवान्। सः उक्तवान्— “दशहरा अस्मान् शिक्षयति यत् असत्यस्य अन्यायस्य च अन्तः अवश्यमेव भवति। आरक्षकाः अपि एतदेव आदर्शं आत्मसात् कृत्वा समाजे न्यायस्य सुरक्षायाः च संस्थापनाय सततम् प्रयासवन्तः भवन्ति।” अन्ते, आरक्षकायुक्तेन आरक्षककुटुम्बैः सह सपरिचयं कृतः, सर्वेभ्यः विजयादशमी–महोत्सवस्य शुभाशंसाः दत्ताः।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता