अमृत भारत योजनान्तर्गते बेल्दा स्थानके डीआरएम अकरोत् कार्याणां परिशीलनम्
पश्चिम मिदनापुरम्, 3 अक्टूबरमासः (हि.स.) –दक्षिण-पूर्व-रेलवेराज्यस्य खड्गपुर-क्षेत्रीय-प्रबन्धकः (डीआरएम) ललितमोहनपाण्डेयः अद्य शुक्रवासरे बेल्दा-स्थानकस्य निरीक्षणं कृत्वा प्रचलमानानां अमृत-स्थानक-कार्याणां विस्तृतां समीक्षां अकरोत्। सः स्थानक-परिसर
drm-inspects-belda-station-amrit-bharat-upgrade


drm-amrit-bharat-upgrade


डीआरएम ललित पांडे


पश्चिम मिदनापुरम्, 3 अक्टूबरमासः (हि.स.) –दक्षिण-पूर्व-रेलवेराज्यस्य खड्गपुर-क्षेत्रीय-प्रबन्धकः (डीआरएम) ललितमोहनपाण्डेयः अद्य शुक्रवासरे बेल्दा-स्थानकस्य निरीक्षणं कृत्वा प्रचलमानानां अमृत-स्थानक-कार्याणां विस्तृतां समीक्षां अकरोत्। सः स्थानक-परिसरस्य निरीक्षणं कृत्वा यात्रिकसुविधाः, स्वच्छता, सुरक्षा-प्रबन्धः, समग्रस्थानकोन्नयनं च विशेषतया अवलोकितवान्।

डीआरएम-पाण्डेयः उक्तवान्—“अमृतभारतस्थानक-योजनायाः अन्तर्गतेन स्थानकं आधुनिकसुविधाभिः समलङ्कृतं क्रियते, यथा यात्रिकाणां उत्तमः अनुभवः, सुखदं च गमनागमनं सुनिश्चितं भवेत्।”

निरीक्षणकाले रेल्वे-अधिकारीणः कर्मचारीणश्च उपस्थिताः आसन्। ते निर्माणकार्यस्य, प्रस्थानमञ्चस्य सुविधानां, प्रतीक्षागृहस्य, शौचालयस्य, डिजिटल-सूचनाप्रणाल्याः, सुरक्षोपायानां च विषये डीआरएम-नाम्ने सूचना दत्तवन्तः।

स्थानक-परिसरस्य स्वच्छतायाः, यात्रिकसुविधायै नूतनव्यवस्थापनस्य, सुरक्षाप्रोटोकॉलपालनस्य च सुनिश्चित्य कृते सम्बन्धिनः अधिकारिणः प्रति डीआरएम-इत्यनेन आदेशाः दत्ताः। सः उक्तवान्—“समयमर्यादायां कार्याणि सम्पन्नानि भवन्तु, यथा स्थानकं आधुनिकं सुरक्षितं च स्यात्, यात्रिकाणां कृते सुलभं च भवेत्।”

दक्षिण-पूर्व-रेल्वे-अधिकारीणः उक्तवान्—“बेल्दा-स्थानकस्य उन्नयनस्य अन्तर्गते यात्रिकाणां कृते विविधानि नूतनानि उपयोजनानि प्रवर्त्यन्ते। यथा—आधुनिकं प्रतीक्षागृहं, उत्तमा प्रकाशव्यवस्था, डिजिटल-सूचनाफलकम्, सीसीटीवी-निग्रहणम्, सुरक्षोपायाश्च।”

डीआरएम-पाण्डेयः कर्मचारिणः प्रतिनिधयश्च आदेशं दत्तवान्—“सर्वाणि कार्याणि गुणवत्तानुसारं समये च सम्पन्नानि भवन्तु।” सः उक्तवान्—“स्थानकस्य रूपान्तरणं यात्रिकसुविधायाः, रेल्वे-प्रतिष्ठायाश्च, उभयोरपि कृते अतीव महत्वपूर्णम् अस्ति।”

---------------

हिन्दुस्थान समाचार