Enter your Email Address to subscribe to our newsletters


रायपुरनगरम्, 30 अक्तूबरमासः (हि स) जनजातीय-गौरव-दिवसस्य, भगवान-बिरसा-मुण्डा-वर्यस्य 150 तमस्य जन्मवार्षिकस्य च स्मरणार्थं गुरुवासरे भाजपस्य राज्यकार्यालयस्य कुशाभाऊ-ठाकरे-परिसरे कार्यशाला आयोजिता आसीत्। कार्यशालां सम्बोधयन् मुख्यमन्त्री विष्णुदेव साय वर्यः अवदत् यत् प्रधानमन्त्रिणा नरेन्द्रमोदिना आदिवासी-समुदायस्य सम्मानार्थं 15 नवंबर दिनाङ्कं जनजातीय-गौरव-दिवसरूपेण आचरितुम् आरब्धम्।
सः अवदत् यत् जनजातीय-गौरव-दिवसः 2021 तमे वर्षे आरब्धः, आधिकारिकरूपेण केन्द्रस्य भाजपा-नेतृत्वस्य सर्वकारेण प्रधानमन्त्री-नरेन्द्र-मोदी-वर्यस्य नेतृत्वे घोषितः। सः अवदत् यत् प्रधानमन्त्रिणा नरेन्द्रमोदिना भगवान बिरसा मुण्डा इत्यस्य स्मृत्यर्थं 15 नवम्बर दिनाङ्के जनजातीय-गौरव-दिवसः आचरितुम् निर्णयः कृतः इति। अस्मिन् वर्षे भगवान् बिरसा मुण्डा वर्यस्य 150 तमस्य जन्मवार्षिकम् अस्ति। छत्तीसगढ-राज्ये अपि भव्यरूपेण एषः उत्सवः आचर्यते।
भाजपा-पक्षस्य राज्य-अध्यक्षः किरणदेवः अवदत् यत्, भगवान् बिर्सा मुण्डा-वर्यस्य शौर्यम् अस्माकं जीवनस्य साहसस्य मार्गम् दर्शयति। सः शोषणमुक्तसमाजस्य स्वप्नम् अपश्यत्। स्वस्य दूरदृष्टेः अनुगुणं, प्रधानमन्त्रिणा नरेन्द्रमोदिना, प्रधानमन्त्री-जन्म-योजना आरभ्य, विशेष-अनुन्नत-जनजातीनां जीवने समृद्धिं आनेतुं प्रयतताम्। सः अवदत् यत् आदिवासि-समाजः अस्मान् प्रकृतिसंरक्षणस्य मार्गं दर्शितवान्, यत् अद्यत्वे अपि अनुकरणीयम् अस्ति। आदिवासि-समाजे प्रकृतिः पूज्यते। पूर्व-छत्तीसगढ-राज्ये सरहुल-पर्व तदा आचर्यते यदा सालवृक्षः पुष्पयति।
कार्यशालां सम्बोधयन् भाजपा-अनुसूचित-जनजाति-मोर्चा-पक्षस्य राष्ट्रिय-अध्यक्षः समीर उरांव-वर्यः अवदत् यत् 15 नवम्बर दिनाङ्के सम्पूर्णे देशे जनजातीय-गौरव-दिवसः आचर्यते इति। भगवान बिरसा मुण्डा इत्ययं देशस्य इतिहासे एतादृशः नायकः आसीत् यः जनजातीयसमाजस्य दिशां स्थितिं च परिवर्तितवान्।
मन्त्रिणः रामविचारनेतम् अवदत् यत् प्रतिवर्षं नवम्बरमासस्य 15 दिनाङ्के आदिवासी-स्वातन्त्र्ययोद्धुः भगवान् बिरसा मुण्डा इत्यस्य जन्मवार्षिकस्य अवसरे आदिवासी-गौरव-दिवसः आचर्यते। सः अवदत् यत् प्रधानमन्त्रिणा नरेन्द्रमोदिना आदिवासी-स्वातन्त्र्ययोद्धानां योगदानस्य त्यागस्य च सम्मानः कृतः इति। सः अवदत् यत् राज्ये आदिवासिनः मुख्यमन्त्रिणं कृत्वा भाजपा-पक्षः राज्यस्य आदिवासीसमाजं गौरवान्वितवान् इति। मुख्यमन्त्री विष्णुदेव साई इत्यस्य नेतृत्वे राज्यं विकासस्य नूतनाः आयामाः स्थापयति।
जनजातीय-स्थानीय-स्वास्थ्य-परम्पराः तथा औषधीय-पादप-मण्डलस्य अध्यक्षः तथा च भाजपा-अजजा-मोर्चा इत्यस्य पूर्व-राज्य-अध्यक्षः विकास-मरकाम इत्येषः अवदत् यत् भाजपा-सर्वकारेण आदिवासि-समुदायाय समाजे समुचितं स्थानं दत्तम् इति। काङ्ग्रेस-पक्षः केवलं आदिवासि-समाजं मतभाण्डारः इति कृत्वा एव कार्यं करोति। भाजपा-पक्षः जनजातीयसमाजस्य कन्यां देशस्य सर्वोच्चपदे उपविष्ट्वा आदिवासिनां सम्मानं दत्तवान्।
भाजपा-अनुसूचित-जनजाति-मोर्चा इत्यस्य राज्य-अध्यक्षः सत्यनारायण्-सिंह-वर्यः अवदत् यत्, प्रधानमन्त्री-नरेन्द्र-मोदी-वर्यस्य नेतृत्वे राज्ये केन्द्र-सर्वकारः, भाजपा-सर्वकारः च आदिवासिनां विकासाय, उत्थानाय च कार्यं कुर्वन्तः सन्ति। आदिवासिनः स्वोत्पादानां उत्तममूल्यं प्राप्नुवन्ति, तेषां आयः वर्धितः अस्ति। अद्य वन-धन-योजना प्रचलति। आदिवासिनां शिक्षायाः कृते अनेकानि कार्याणि कृतानि, येषु एकलव्य-आदर्श-आवासीय-विद्यालयः अपि आसीत्। अस्मिन् विषये कार्यं प्रचलति येन आदिवासिनः कृषकाः उद्यमेन सह मिलित्वा कार्यं कर्तुं अवसरं प्राप्नुयुः।
एतस्मिन् कालखण्डे कार्यशालायां प्रदेशसंघटनमहामन्त्री पवनः साय, सांसदः महेशः कश्यपः, प्रदेशमहामन्त्री यशवन्तः जैनः, अखिलेशः सोनी, डॉ॰ नवीनः मार्कण्डेयः, विधायकः प्रभोधः मिंजः, पूर्वविधायिका सुनीति राठिया तथा सुमित्रा मारकोले इत्येते सह मोर्चस्य प्रदेशपदाधिकारीणः कार्यकर्तारश्च बहुसंख्येन उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता