सांवलिया सेठस्य अर्पणसामग्रीषु दृष्टिः, दानस्य रुप्यकाणि 16 ग्रामेभ्यो बहिर्दातुरभियाचना, अधुना गोशालाभ्यो याचितमनुदानम्
चित्तौड़गढ़म्, 30 अक्टूबरमासः (हि.स.)। जिलायां प्रसिद्धं श्रीसांवलियाजीमन्दिरं नाम कृष्णधाम्नि भक्तजनैः समर्प्यमाणा धनराशिः पुनः षोडशग्रामात् बहिः व्ययनीया इति पुनः मागा उद्भूता। चित्तौडगढ्-जिलायां विविधानां गोशालानां संचालकैः जिला-प्रशासनाय निवेदन
चित्तौड़गढ़ में जिला प्रशासन को ज्ञापन देने पहुंचे विभिन्न विद्यालयों के संचालक एवं संत।


चित्तौड़गढ़म्, 30 अक्टूबरमासः (हि.स.)। जिलायां प्रसिद्धं श्रीसांवलियाजीमन्दिरं नाम कृष्णधाम्नि भक्तजनैः समर्प्यमाणा धनराशिः पुनः षोडशग्रामात् बहिः व्ययनीया इति पुनः मागा उद्भूता। चित्तौडगढ्-जिलायां विविधानां गोशालानां संचालकैः जिला-प्रशासनाय निवेदनं समर्पितम्। तस्मिन् गोशालाभ्यः अनुदानदानेन सहायतां देयं इति प्रार्थना कृता।

मन्दिरस्य विधानं तु एवं विद्यमानम् — यत् श्रीसांवलियाजीमन्दिरं तस्य च सम्बन्धिनां षोडशग्रामाणां विकासार्थं, यात्रिकसुविधावृद्ध्यर्थं एव च धनराशेः उपयोगः कर्तव्यः।

चित्तौडगढ्-जिलायां गोशालासञ्चालकाः श्रीसांवलियाजीमन्दिरमण्डलात् अनुदानं दातुं याचमानाः बुधवासरे जिलाकलक्तरं आलोक रंजनं प्रति मुख्यमन्त्रिणः भजनलाल शर्मा नाम संबोधितं निवेदनं दत्तवन्तः।

ऋषिमङ्गरी-गोशालाध्यक्षः अनिल ईनानी नामकः उक्तवान् — अधुना जले ४३ अनुदानिता गोशालाः, १२ अनुदानप्रक्रियायाम् अवस्थिता, १५ अनुदानरहिताश्च गोशालाः प्रवर्तन्ते। सर्वे संचालकाः मन्दिरमण्डलात् आर्थिकसहाय्यं प्राप्तुं इच्छन्ति, येन तेषां गोशालानां संचालनं सरलतया भवेत्।

सः अवदत् — मेवाडप्रदेशे प्रसिद्धं श्रीसांवलियासेठमन्दिरं कोटिशः धनराशिं श्रद्धालुभ्यः प्राप्नोति; अतः गोसेवायां अपि न्यूनं न स्यात्, उचितं तत्र अनुदानं दातव्यम्।

लालजीकाखेडा-गोशालासञ्चालकः श्रवणसिंहरावः उक्तवान् — राज्यस्य अनुदानं तु गोशालानां आवश्यकतानां तुल्यं नास्ति। मार्गेषु विचरन्तः आवारा-गोवंशाः शरणालयं नेतुं, तेषां पालनाय च अधिकं व्ययं आवश्यकम्। अतः साधवः, सन्ताः, गोशालासञ्चालकाः च सर्वे एतां मागां मिलित्वा कृत्वन्तः।

ज्ञापनदाने सन्ताः, हिन्दूसंघटनाधिकारिणः, भाजपानेतारश्च उपस्थिताः आसन्।

इदानीं उद्योगाः अपि सीएसआरनाम्ना धनं व्ययन्ति, किन्तु गोशालाभ्यः अनुदानं न ददति इति अपि उक्तम्। तस्मिन् विषये रावेन उक्तम् — उद्योगानां सीएसआरनिधेः भागः अपि गोशालानां निमित्तं प्रयुज्येत इति प्रयत्नः क्रियते।

पूर्वेऽपि मन्दिरस्य चढावा-धनं बहिर्ग्रामीणकार्येषु प्रयोजयितुं यत्नः कृतः। किन्तु मन्दिरस्य विधानं यत् — भक्तैः अर्पितं धनं मन्दिरनिर्माणे, विस्तारकार्ये, रक्षणे, कर्मचरिणां वेतनदाने, तथा षोडशग्रामविकासे एव प्रयोजनीयम्।

पूर्वं मातृकुण्डियायां पैनोरामनिर्माणार्थं चाढावा-धनस्य उपयोगः कर्तुं यत्नः कृतः, किन्तु विरोधः जातः।

कांग्रेस-शासनकाले अपि देवस्थानमन्त्री शकुन्तला रावत् स्वक्षेत्रगोशालायै धनं नेतुं प्रयत्नवती आसीत्, किन्तु विरोधेन तदपि न सम्भवितम्।

सांव‍लियाजी-निवासी कैलाश-डाडः उक्तवान् — भाजपा वा कांग्रेस वा, उभयशासनयोरपि धनं बहिर्नेतुं प्रयत्नः अभवत्; किन्तु मन्दिरविधानं स्पष्टम् — धनं केवलं मन्दिरक्षेत्रे, यात्रिकसुविधायाम्, मन्दिरे तथा सम्बन्धिनां षोडशग्रामेषु एव व्ययनीयम्।

पूर्वे मातृकुण्डियायाः पैनोरामनिर्माणार्थं अष्टकोटीरूप्यकाणां स्वीकृतिः प्राप्ता आसीत्, किन्तु तस्य विरोधेन न्यायालयं शरणं गतम्। अन्येषु धार्मिकस्थलेषु अपि धनव्ययस्य यत्नः कृतः, किन्तु विरोधेन तानि अपि निरस्तानि।

अतिरिक्तजिलाकलक्त्री तथा श्रीसांव‍लियाजीमन्दिरमण्डलस्य मुख्यकार्यपालकाधिकारी प्रभा गौतम नाम्नी उक्तवती — मन्दिरेण सम्बद्धेषु षोडशग्रामेषु योजनाप्रस्तावः कृत्वा कार्याणि कर्तुं शक्यन्ते, अस्य विधानं अधिनियमेन निर्दिष्टम्। किन्तु बाह्यकार्ये मागा आगच्छेत् चेत्, तत् शासनं देवस्थानविभागं च प्रेषयामः; तत्र स्वीकृत्यनन्तरमेव कार्यं भवितुमर्हति।

---------------

हिन्दुस्थान समाचार