कदलीफलस्य कृषेः कृषकाः समृद्धाः भविष्यन्ति इति लक्ष्येन कृषकपाठशालायाः आयोजनम् अभवत्
बेतियानगरम्, 30 अक्टूबरमासः (हि.स.)। पश्चिमचंपारणजिलस्य नौतनप्रखण्डस्य मंगलपुरगुदरिया–पञ्चायते बनकट्वाग्रामे गुरुवासरे बिहारसरकारस्य आत्मा–पश्चिमचंपारण–इकाईना कृ्षिपाठशालायाः आयोजनं कृतम्। अस्मिन् पाठशालायां उपस्थिताः कृषकाः वैज्ञानिकरीत्या केलफलस्
केले की खेती से किसान होंगे समृद्ध, किसान पाठशाला का हुआ आयोजन


बेतियानगरम्, 30 अक्टूबरमासः (हि.स.)। पश्चिमचंपारणजिलस्य नौतनप्रखण्डस्य मंगलपुरगुदरिया–पञ्चायते बनकट्वाग्रामे गुरुवासरे बिहारसरकारस्य आत्मा–पश्चिमचंपारण–इकाईना कृ्षिपाठशालायाः आयोजनं कृतम्। अस्मिन् पाठशालायां उपस्थिताः कृषकाः वैज्ञानिकरीत्या केलफलस्य कृषिं कथं करणीयामिति विषये अवगत्य शिक्षिताः।

कृषिविभागेन आयोजिते अस्मिन् कार्यक्रमे आत्मा–संस्थायाः प्रबन्धकशालिनी कुमारी इत्यनेन उक्तं यत् अल्पव्ययेन केलफलस्य कृष्या कृषकाः शीघ्रं स्वस्य आर्थिकस्थितिं दृढीकर्तुं शक्नुवन्ति। अस्मिन् कृष्यां लघुवर्गात् आरभ्य मध्यमवर्गपर्यन्तं महत्सु कृषकेषु अपि वैज्ञानिकपद्धत्याः अनुप्रयोगेन उत्तमं लाभं प्राप्नुवन्ति।

कार्यक्रमे द्विदलं–तैलम्–अन्येषां च स्थूलधान्यानां उत्पत्तिविषये अपि चर्चा कृता तथा कृषकान् सम्यक् परामर्शः, सूचना च प्रदत्ता। कार्यशालायां राजन तिवारी, नथुनी प्रसादसिंह, रमेशसिंह, राजेश्वरपाण्डेय, आलोककुमारराव, मण्टूराव, सुबोधतिवारी, वीरेंद्रतिवारी, रामायणराव इत्येते कृषकाः सहभागित्वं कृतवन्तः।

हिन्दुस्थान समाचार / अंशु गुप्ता