Enter your Email Address to subscribe to our newsletters

कोलकाता, 30 अक्टूबरमासः (हि.स.)।पश्चिमबङ्गालराज्यस्य मुख्यमन्त्री ममता बनर्जी महोदया मङ्गलवासरे द्वयोः महानयोः विभूतीनोः — भारतस्य प्रख्यातस्य परमाणुभौतिकविज्ञस्य होमीजहाँगीरभाभा नाम्नः तथा प्रसिद्धबालसाहित्यकारस्य सुकुमाररायनाम्नः — जन्मजयन्त्योः अवसरयोः ताभ्यां श्रद्धाञ्जलिं अर्पितवती।
मुख्यमन्त्रिणा स्वस्य सामाजिकमाध्यमपृष्ठे लिखितं — “महानस्य परमाणुवैज्ञानिकस्य होमीजहाँगीरभाभायाः जन्मजयन्त्यां तस्मै श्रद्धाञ्जलिः। तेन कृतानि अग्रगण्यानि योगदानानि भारतस्य वैज्ञानिकपरमाणुप्रगतये आधारभूतानि जातानि।”
तया सह बंगालस्य सुप्रसिद्धस्य बालसाहित्यकारस्य सुकुमाररायस्य प्रति अपि श्रद्धा व्यक्ता — “प्रख्यातस्य बालसाहित्यकारस्य सुकुमाररायस्य जन्मजयन्त्यां तस्मै मम हार्दिका श्रद्धाञ्जलिः।”
उल्लेखनीयम् यत् विख्यातस्य चलचित्रनिर्मातुः लेखकस्य सत्यजितरायस्य पिता सुकुमारराय नामकः पश्चिमबङ्गाले बालसाहित्यक्षेत्रे प्रसिद्धः आसीत्। तथा होमीजहाँगीरभाभा नामकः वैज्ञानिकः भारतस्य परमाणुशक्तिक्रमस्य जनकः इति प्रसिद्धः।
हिन्दुस्थान समाचार