सरदारपटेलजयंत्यां ‘रन फॉर यूनिटी’ इत्यस्य आयोजनं भारतीयजनतापक्षेन भविष्यति
लखनऊनगरम्, ३० अक्टूबरमासः (हि.स.)। भारतीयजनतापक्षः (भा.ज.पा.) लौहपुरुषस्य सरदारवल्लभभाईपटेलस्य अद्वितीयं योगदानं जनमानसैः सह सम्बद्धुं ३१ अक्टूबर् तिथौ जनपदस्तरे ‘रन फॉर यूनिटी’ इत्यस्य आयोजनं करिष्यति। ‘रन फॉर यूनिटी’ इत्यस्य शुभारम्भः जनपदे स्थ
सरदार पटेल की जयंती पर'रन फॉर यूनिटी' का आयोजन करेगी भाजपा


लखनऊनगरम्, ३० अक्टूबरमासः (हि.स.)। भारतीयजनतापक्षः (भा.ज.पा.) लौहपुरुषस्य सरदारवल्लभभाईपटेलस्य अद्वितीयं योगदानं जनमानसैः सह सम्बद्धुं ३१ अक्टूबर् तिथौ जनपदस्तरे ‘रन फॉर यूनिटी’ इत्यस्य आयोजनं करिष्यति।

‘रन फॉर यूनिटी’ इत्यस्य शुभारम्भः जनपदे स्थापितस्य सरदारपटेलप्रतिमायाः समीपे पुष्पाञ्जलिं कृत्वा माल्यार्पणेन च भविष्यति। तस्मिन् ‘रन फॉर यूनिटी’ क्रीडकाः, कृषकाः, शिक्षकाः, अधिवक्तारः, सामाजिककार्यकर्तारः, व्यापारीणः, श्रमिकाः, उद्यमिनः, युवानः, महिलाः च सर्वे वर्गाः सम्मिलिताः भविष्यन्ति।एवमेव मतदानकेंद्रस्तरे अपि सरदारपटेलस्य चित्राणि स्थापित्य श्रद्धाञ्जलिप्रदर्शनकार्यक्रमाः आयोज्यन्ते।

भा.ज.पा.-प्रदेशप्रवक्ताः समीरसिंहः गुरुवासरे उक्तवान् यत्—युवानां मध्ये राष्ट्रियैक्यं, समरसता, देशभक्तेः च भावनां जागर्तुं उद्दिश्य भा.ज.पा. ३१ अक्टूबरात् ६ दिसम्बरपर्यन्तं विशेषं अभियानं प्रचलयिष्यति।तस्याः अन्तर्गतं भा.ज.पा. १० नवम्बरमासात् विधानसभास्तरे पदयात्राणां आयोजनं करिष्यति। प्रत्येकस्य विधानसभायाः मध्ये 8 कि.मी. दीर्घा पदयात्रा भविष्यति, यस्यां चत्वारः विश्रामपदानि (पड़ावाः) भविष्यन्ति।प्रत्येकविश्रामपदे सभाः आयोज्यन्ते, पदयात्रासमापनस्थले महती जनसभा भविष्यति, यत्र प्रदेशस्तरस्य कोऽपि वरिष्ठनेता उपस्थितः भविष्यति।

उक्तवान्—‘एकतानिर्गमने’ प्रदेशसरकारस्य मन्त्रिणः, प्रदेशपदाधिकारीणः, पक्षस्य वरिष्ठनेतारः च प्रत्येकजनपदे आगम्य भागं गृह्णन्ति।प्रत्येकायां पदयात्रायां प्रदेशसर्वकारस्य कोऽपि मन्त्री संलग्नः भविष्यति, यः सम्पूर्णयात्रायां सहगमिष्यति।संजयरायः अपि उक्तवान् यत् प्रदेशे, क्षेत्रे, जनपदे तथा मण्डलस्तरे उत्तरदायित्वानि निश्चितानि सन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता