गौमातुः पूजनं कृत्वा गोपाष्टमी पर्व आचरितम्। तुलसीविवाहः 2 नवम्बरदिनाङ्के भविष्यति
गौपूजनात् पुरुषस्य जीवनं सुख-शान्ति-समृद्धिभिः युक्तं भवति। औरेया ३० अक्टूबरमासः (हि.स.)। उत्तरप्रदेशराज्यस्य औरेया जनपदे विचित्रपहलसेवासमितेः महिला-शाखायाः तुलसीसखीसमूहेन गुरुवासरे श्रीगोपाल-अन्तर-महाविद्यालये गोपाष्टमी-पर्वं श्रद्धया उत्साहेन च
गोपाष्टमी पर को गौ माता की पूजा करती महिलाएं


गौपूजनात् पुरुषस्य जीवनं सुख-शान्ति-समृद्धिभिः युक्तं भवति।

औरेया ३० अक्टूबरमासः (हि.स.)। उत्तरप्रदेशराज्यस्य औरेया जनपदे विचित्रपहलसेवासमितेः महिला-शाखायाः तुलसीसखीसमूहेन गुरुवासरे श्रीगोपाल-अन्तर-महाविद्यालये गोपाष्टमी-पर्वं श्रद्धया उत्साहेन च आचरितम्।

अस्मिन् अवसरे गौमातुः गङ्गाजलेन अभिषेकः कृतः, अङ्गवस्त्रं चोपावेशितम्, गुडं फलानि मिष्टान्नानि चणदालं च निवेद्य विधिविधानपूर्वकं पूजाऽर्चनं कृतम्।

पूजानन्तरं उपस्थिताः महिलाः गौमातुः आरतीं कृत्वा आशीर्वादं प्राप्नुवन्।

समितेः अध्यक्षया लक्ष्मी-बिश्नोयी उक्तम्—

“गोपाष्टमी-पर्वं कार्तिकमासस्य शुक्लपक्षे अष्टम्यां देशे सर्वत्र हर्षोल्लासेन आचर्यते।”

धार्मिकमतानुसारं गवाः शरीरस्थाने त्रयस्त्रिंशत् कोटी देवाः वसन्ति।

प्राचीनकथानुसारं अस्यां तिथौ माता यशोदा भगवन्तं श्रीकृष्णं प्रथमं गाः चरयितुं वनं प्रेषितवती।

तस्मात् एषः पर्वणः गौसेवा-पूजनयोः प्रतीकः अभवत्।

सा अवदत् —

“गौपूजनात् पुरुषस्य जीवनं सुख-शान्ति-समृद्धिभिः युक्तं भवति, सर्वदेवानां च कृपा लभ्यते।”

शाखायाः संरक्षिका बबिता-गुप्ता अवदत्—

“गोपाष्टमी-दिवसे यः पुरुषः गवाः अधः गच्छति, तस्य सर्वा मनोकामनाः सिद्ध्यन्ति।

अस्मिन्नेव दिवसे दानस्य विशेषं महत्त्वं वर्तते।

एषा च मान्यता अस्ति यत् गोपालकेभ्यः दानं दत्त्वा गृहे शान्तिः सुखं च आगच्छति।

सखीसमूहाध्यक्षया लक्ष्मी-बिश्नोयी तथा कार्यक्रमसंयोजिकया पायल-पोरवाल उक्तम्—

“कार्तिकमासस्य पावनसंदर्भे नवम्बर् 2 दिनाङ्के

श्री-पोरवाल-धर्मशालायां होमगञ्ज-औरेयायां तुलसीविवाहस्य आयोजनं भविष्यति।”

अस्मिन् कार्यक्रमे कुमकुम-वर्मा, मङ्गला-शुक्ला, संगीता-भदौरिया, अनीता-पोरवाल, रश्मि-बिश्नोयी, संगीता-गुप्ता, सीता-अवस्थी, अर्चना-बिश्नोयी, आशिका-गुप्ता इत्यादयः बह्व्यः महिलाः उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता