विश्वप्रसिद्धः पुष्करमहोत्सवः उत्साहेन आरब्धः — उपमुख्यमन्त्री दीयाकुमार्यया ध्वजारोहणेन शुभारम्भः कृतः।
अजमेरम्, 30 अक्टूबरमासः (हि.स.)। अजमेरनगरस्य विश्वप्रसिद्धः पुष्करमहोत्सवः अद्य पारम्परिकेन उत्साहेन सांस्कृतिकैश्च रंगैः सह विधिवत् आरब्धः। राजस्थानराज्यस्य उपमुख्यमन्त्री दीया कुमारी मेलानिवेशने ध्वजारोहणं कृत्वा महोत्सवस्य औपचारिकारम्भं अकुरुत।
मेले में अब तक करीब पांच हजार से ज्यादा पशु आ चुके हैं।


अजमेरम्, 30 अक्टूबरमासः (हि.स.)। अजमेरनगरस्य विश्वप्रसिद्धः पुष्करमहोत्सवः अद्य पारम्परिकेन उत्साहेन सांस्कृतिकैश्च रंगैः सह विधिवत् आरब्धः। राजस्थानराज्यस्य उपमुख्यमन्त्री दीया कुमारी मेलानिवेशने ध्वजारोहणं कृत्वा महोत्सवस्य औपचारिकारम्भं अकुरुत। तया छात्राभिः सह पारम्परिकनृत्यं अपि कृतम्।

मेलानिवेशने अन्ताराष्ट्रीयख्यातिप्राप्तः दुन्दुभीवादकः नाथूरामः सोलङ्की इत्याख्यः स्वदलेन सह अद्भुतां प्रस्तुतीम् अकुरुत। प्रथमवारं शतैकं (१०१) कलाकाराः एककाले दुन्दुभीनादान् वादयन्तः दृष्टाः, यः पुष्करइतिहासे नवं अभिलेखं स्थापयामास। संपूर्णदिवसं मेलानिवेशने संस्कृतेः च रोमाञ्चस्य च अद्भुतः संयोगः दृष्टः। स्वदेशीयैः विदेशीयैश्च पर्यटकैः मध्ये पादकन्दुक-क्रीडा अपि आसीत्,

यत्र अमेरिका-जर्मनी-फ्रान्स-इङ्ग्लैण्डदेशीयाः क्रीडकाः भागं गृहीतवन्तः। विदेशी-दलः एकेन शून्येन (१–०) अग्रे आसीत्। स्त्रियः पारम्परिकं चरी-नृत्यं प्रदर्शयन्ति, यस्मिन् राजस्थानस्य लोकसंस्कृतेः दृश्यः दृश्यते ।मेलानिवेशनभित्तिषु स्त्रीभिः निर्मितानि मण्डनानि सम्पूर्णं क्षेत्रं सुशोभयन्ति।

सायंकाले पुष्करसरोवरस्य द्विपञ्चाशत् होराषु सपादलक्षदीपान् प्रदीप्यन्ति। तत्र एव महाआरती च रंगोलीसज्झा च भविष्यति। श्रद्धालवः पर्यटकाश्च तद् दृश्यं चित्रगृहिकया गृहीतुं उत्साहिताः सन्ति। अद्यापि मेलायाम् पञ्चसहस्रात् अधिकाः पशवः आगताः सन्ति। उष्ट्रः, अश्वः, गो, वृषभः, महिष्यः च प्रदर्श्यन्ते।

तद् दर्शनाय देशीयाः विदेशीयाश्च पर्यटकाः बहुसंख्येन आगतवन्तः। आगामिदिनेषु पुष्करमहोत्सवः अधिकं रंगपूर्णः भविष्यति, यदा पशुस्पर्धाभिः, सांस्कृतिकप्रदर्शनैः, लोककलाकाराणां प्रस्तुतीभिः च सम्पूर्णं मेलानिवेशनं राजस्थानस्य लोकसंस्कृत्या रंगयिष्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता