अक्षयनवम्याम् आमलकवृक्षपूजनं श्रीहरेः सा राधनं च
श्रीहरये नैवेद्यं निवेद्य जनाः प्रसादं जग्राहुः। वाराणसी ३० अक्टूबरमासः (हि.स.)। कार्तिकमासस्य शुक्लपक्षे अक्षयनवमीति विख्याता तिथिः अद्य गुरुवासरे आसीत्। अस्मिन् पुण्यदिवसे उत्तरप्रदेशस्य वाराणस्यां श्रद्धालवः विधिविधानपूर्वकं परम्परानुसारम् आम
अक्षय नवमी पर आंवला के वृक्ष का पूजन करते लोग


श्रीहरये नैवेद्यं निवेद्य जनाः प्रसादं जग्राहुः।

वाराणसी ३० अक्टूबरमासः (हि.स.)।

कार्तिकमासस्य शुक्लपक्षे अक्षयनवमीति विख्याता तिथिः अद्य गुरुवासरे आसीत्। अस्मिन् पुण्यदिवसे उत्तरप्रदेशस्य वाराणस्यां श्रद्धालवः विधिविधानपूर्वकं परम्परानुसारम् आमलकवृक्षस्य पूजनम् अकुर्वन्। श्रीहर्यः आराधनायै समर्पितायाम् अस्यां तिथौ जनाः वृक्षस्य समीपे उपविशतः प्रसादं चास्वादयामासुः।

तस्मिन्नेव क्रमे अस्याः नगरस्य असि-प्रदेशे स्थिते गोयनका-संस्कृत-विद्यालयस्य प्राङ्गणे जागृति-फाउण्डेशन-इत्यस्य संस्थायाः प्रयासया विशेषजनाः आमलकवृक्षतले समागत्य वृक्षस्य पूजनम् आरतीञ्च अकुर्वन्।

मुख्यअतिथिः लोकभूषणसम्मान-सम्मानितः साहित्यकारः डा० जयप्रकाशमिश्रः, विशिष्टातिथिः स्वदेशी-जागरण-मञ्चस्य काशी-महानगरस्य संयोजिका कविता-मालवीया च तत्र सान्निध्यं प्राप्नुताम्।

तस्मिन् अवसरे साहित्यकारः डा० जयप्रकाशमिश्रः उक्तवान् —

“अक्षयनवमीदिवसे यत् किञ्चिद् कर्म कृतं भवति तत् अजरं अमरं च भवति। अतः अस्मिन् दिवसे सद्कर्माणि एव कर्तव्यानि।”

कविता-मालवीया उक्तवती —

“आमलकवृक्षः भगवानः श्रीकृष्णस्य स्वरूपं मन्यते। अस्य पूजनात् सर्वाः मनोकामनाः सिद्ध्यन्ति।”

कार्यक्रमस्य संयोजकः रामयशमिश्रः उक्तवान् —

“अद्यतनः अक्षयनवमीदिनं पर्यावरणसंरक्षणस्य संदेशं ददाति। अस्माकं सनातनसंस्कृतौ ऋषयः मुनयः च पर्यावरणं, वृक्षान्, प्रकृतिं, नदीं, जलं च अपि ईश्वरः स्वरूपेण अवलोकयन्। अस्माभिः तस्य रक्षणाय अग्रे आगन्तव्यम्।”

कार्यक्रमे जाह्नवीसिंह, योगाचार्यः विनयकुमारमिश्रः, सत्यांशुजोशी, विवेकत्रिपाठी इत्यादयः जनाः अपि सहभागी अभवन्।

उल्लेखनीयम् यत् दिव्यः कार्तिकमासः श्रीहर्यः आराधनायै समर्पितः मन्यते। अस्य मासस्य शुक्लपक्षनवमी तिथिः “अक्षयनवमी” इति ख्याता।

अस्मिन् दिवसे आमलकवृक्षस्य पूजनं भोजनं च विधानतः करणीयम्। अस्यां तिथौ गङ्गास्नानम्, अन्नदानं च, आमलकवृक्षतले भोजनं च कृत्वा अनन्तं फलम् आप्यते। एतेन दिने प्रदत्तं दीपदानं च अक्षयं भवति इति श्रूयते। आमलकवृक्षः भगवान् विष्णोः प्रियतमः इति मान्यता। श्रूयते च — अस्मिन्नेव दिवसे द्वापरयुगस्य आरम्भः अभवत्।

आयुर्वेदस्य मतानुसारम् अपि आमलकं आरोग्यस्य वरदानम् अस्ति। तस्य नित्यसेवनात् आयुः वर्धते, रोगेभ्यः च रक्षणं भवति।पीपलवृक्षवत्, तुलसीवत्, आमलकवृक्षः अपि पूजनीयः पवित्रश्च मन्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता