कारसेवकानां स्मृत्यर्थं बजरङ्गदलने स्वैच्छिकरक्तदानं कृतम्
हरिद्वारम्, 30 अक्टूबरमासः (हि.स.)। अयोध्यायां श्रीरामजन्मभूम्यर्थं जातस्मिन् ऐतिहासिके आन्दोलनमध्ये स्वजीवनानि आहुय वीरकारसेवकानां स्मृत्यर्थम् अद्य हरिद्वारे बजरङ्गदलनामकसंघटनेन स्वैच्छिकरक्तदानशिविरस्य आयोजनं कृतम्। एषः आयोजनः “मा गङ्गे ब्लड बैं
रक्तदान शिविर के दौरान


हरिद्वारम्, 30 अक्टूबरमासः (हि.स.)। अयोध्यायां श्रीरामजन्मभूम्यर्थं जातस्मिन् ऐतिहासिके आन्दोलनमध्ये स्वजीवनानि आहुय वीरकारसेवकानां स्मृत्यर्थम् अद्य हरिद्वारे बजरङ्गदलनामकसंघटनेन स्वैच्छिकरक्तदानशिविरस्य आयोजनं कृतम्। एषः आयोजनः “मा गङ्गे ब्लड बैंक्, एस्. आर्. मेडिसिटी चिकित्सालय, जगजीतपुर, हरिद्वारम्” इत्यस्य सहयोगेन सम्पन्नः।

बजरङ्गदलस्य इतिहासः राममन्दिरान्दोलनस्य सह गाढेन सम्बन्धेन युक्तः आसीत्। एकस्मिन् नवतितमे दशकस्य कालखण्डे श्रीरामजन्मभूम्यर्थं यदा आन्दोलनरूपं जातम्, तदा देशस्य सर्वतः लक्षसंख्यायुक्ताः युवानः बजरङ्गदलध्वजस्य अधः श्रीरामललादर्शनाय अयोध्यां प्रति अग्रसरन्त आसीत्। तत्र बहवः कार्यकर्तारः बलिदानं दत्तवन्तः। अद्य तेषां वीरबलिदानिनां स्मृत्यर्थम् एषः रक्तदानशिविरः आयोजितः।

विश्वहिन्दुपरिषदः प्रान्तसङ्गठनमन्त्री अजयकुमारः कार्यक्रमस्य उद्घाटनं स्वयमेव रक्तदानं कृत्वा अकुर्वन्। अस्मिन् प्रसङ्गे अखिलभारतीयसहसेवाप्रमुखः आनन्दहरबोला नामकः उक्तवान्— “राममन्दिरान्दोलनं केवलं मन्दिरनिर्माणस्य अभियानं नासीत्, किन्तु तत् राष्ट्रजागरणस्य चेतना आसीत्। बजरङ्गदलेन सा चेतना जनजनान्तं नीताऽभवत्।”

सः अवदत्— “अस्माकं कार्यकर्तारः न केवलं संघर्षं कृतवन्तः, अपि तु समाजसेवायाः सर्वेषु क्षेत्रेषु स्वं सिद्धं कृतवन्तः। रक्तदानशिविरं यथा आयोजनं तस्य प्रमाणमस्ति। बजरङ्गदलः केवलं आन्दोलनकारीसंघटनं नास्ति, किन्तु राष्ट्रे प्रति समर्पितः सेवारूपः परिवारः अस्ति।”

उत्तराखण्डप्रान्तसङ्गठनमन्त्री अजयकुमारः अपि उक्तवान्— “बजरङ्गदलस्य प्रत्येकः कार्यकर्ता ‘सेवैव सङ्घटनस्य शक्तिः’ इत्यस्य भावनया प्रेरितो भवति। रक्तदानं केवलं जीवनदानं नास्ति, अपि तु राष्ट्रसेवायाः जीवन्तं उदाहरणमस्ति। एषः शिविरः तेषां कारसेवकानां स्मृत्यर्थं यः श्रीरामजन्मभूमेः पवित्रे आन्दोलनस्य आधाररूपेण रक्तेन आप्लुतः।’’

अस्मिन् रक्तदानकार्यक्रमे प्रान्तसहसुरक्षाप्रमुखः नवीनतेश्वरः, जिलामन्त्री जीवेन्द्रतोमरः, सहविभागमन्त्री भूपेन्द्रसैनी, जिलासंयोजकः बजरङ्गदलस्य अमितमुल्तानिया, जिलासहमन्त्री दीपकतालियानः, कमलउलियानः, प्रजीतकुमारः इत्येते च बहवः कार्यकर्तारः, युवानः, समाजसेवकाः च बहुसंख्यया सहभागी अभवन्।

हिन्दुस्थान समाचार / अंशु गुप्ता