Enter your Email Address to subscribe to our newsletters


पश्चिम मेदिनीपुरम्, 30 अक्टूबरमासः (हि.स.)।पश्चिममेदिनीपुरजिलायाः केशियाडीखण्डस्थे आईसीडीएस कार्यालयस्य बहिः भागे बुधवासरे आङ्गनवाडीकेंद्राणां कार्यकर्तृभिः प्रबलं प्रदर्शनं कृतम्। तासां मुख्या मागा आसीत् यत् सर्वकारः ताभ्यः प्रतिश्रुतान् दूरवाणीं तन्मूल्यं च शीघ्रं प्रदद्यात्।
कार्यकर्तॄणां वचनं यत् — “पोषण ट्रैकर” नामकस्यानुप्रयोगस्य माध्यमेन दैनिककार्यवृत्तं प्रेषयितुं मोबाइलदूरवाणी अत्यावश्यकः। वर्षे २०२० तमे सरकारेण मोबाइलदूरवाणीनां वितरणाय घोषणां कृतवती, परन्तु अद्यापि बहवः कार्यकर्तारः तस्मात् वञ्चिताः सन्ति। केचन प्राप्तवन्तः अपि, अन्ये तु न लब्धवन्तः।
प्रदर्शनकर्तृभिः उक्तं यत् ते स्वधनं व्यय्य मोबाइलदूरवाणीं कृत्वा अनुप्रयोगस्य माध्यमेन कार्यं कुर्वन्ति, तथापि ताभ्यः सरकारतः कोऽपि प्रतिपूरणं न प्राप्तम्। अधुना तु मोबाइलदाने वा तदर्थं मूल्यप्रदाने वा नूतनाः शर्तयः स्थाप्यन्ते, येन असंतोषः वर्धते।
आङ्गनवाडीकर्मभिः खण्डसीडीपीओ (Child Development Project Officer) इत्यस्मै निवेदनपत्रं दत्वा उक्तं यत् — तासभ्यः “विनाशर्तं” मोबाइलदूरवाणीं वा तस्य मूल्यं वा दातव्यम्, यथा ताः स्वकार्यं सुचारुरूपेण कर्तुं शक्नुयुः। अपि च ताः चेतयामासुः यत् यदि शीघ्रं समाधानं न भवेत्, तर्हि आंदोलनं अधिकं तीव्रं करिष्यन्ति।
---------------
हिन्दुस्थान समाचार