Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, 30 अक्तूबरमासः (हि स) मध्यप्रदेशस्य 70 तमे संस्थापनादिने मुख्यमन्त्री डा. मोहन यादवः भोपाल-नगरस्य रवीन्द्रभवने 1 नवम्बर दिनाङ्के भविष्यति 'अभ्युदय मध्यप्रदेश' इत्यस्मिन् कार्यक्रमे 'मध्यप्रदेशस्य विकासः 2047' इति दूरदृष्टिपत्रस्य विमोचनं करिष्यति। अयं कार्यक्रमः राज्यस्य निरन्तर-प्रगति-यात्रायै नूतनां दिशां दातुं शक्नोति तथा च अग्रिमाणि दशकद्वयं यावत् सुदृढस्य, स्वावलंबनस्य, विकसितस्य च मध्यप्रदेशस्य मार्गचित्रं प्रस्तूयते।
जनसम्पर्क-अधिकारी बबीता मिश्रा वर्येण गुरुवासरे सूचितं यत् मध्यप्रदेशः प्रधानमन्त्रिणा नरेन्द्रमोदीवर्यस्य 'विकसितभारत-2047' इत्यस्य संकल्पस्य आधारेण 'विकसितमध्यप्रदेश-2047' इत्यस्य सङ्कल्पं निरमात् इति। कार्यक्रमे ज्ञायते यत् विगतद्वये वर्षेषु राज्ये औद्योगिकविकासः, रोजगारस्य सृजनम्, निवेशप्रवर्धनं, मूलसौकर्याभिवृद्धेः च उल्लेखनीयानि उपलब्धीनि प्राप्तानि सन्ति तथा च आगामिषु कालेषु एतत् गतिं राज्यं देशस्य प्रमुख-औद्योगिककेन्द्ररूपेण प्रतिष्ठास्यति इति।
सः अवदत् यत् अस्मिन् कार्यक्रमे 'द्विवर्षीययात्रा' इति शीर्षकं प्रेरणात्मकं लघुचलच्चित्रं प्रदर्शितं भविष्यति, यस्मिन् मुख्यमन्त्री डा. यादवस्य नेतृत्वे राज्यस्य निवेशप्रवर्धनयात्रायाः औद्योगिक-उपलब्धीनां च प्रभावपूर्णं चित्रणं भविष्यति। तदनन्तरं 'मध्यप्रदेशस्य विकासः 2047' इति दस्तावेजस्य विमोचनं भविष्यति, यस्मिन् राज्यस्य सर्वांगीणविकासाय दीर्घकालीनयोजनाः, औद्योगिक-निवेशः, शिक्षा, स्वास्थ्यं, कृषिः, पर्यटनं, सामाजिक-सशक्तीकरणम् इत्यादीनां समग्र-परिकल्पनाः प्रस्तूयन्ते।
मुख्यसचिवः अनुराग जैनः अवदत् यत् राज्येन निवेशकेभ्यः नीति-स्थिरतायाः, पारदर्शितायाः, विश्वासस्य च वातावरणस्य निर्माणार्थं कृतानि नवकल्पनाः प्रदर्श्यन्ते इति। सः अपि अधोरेखितवान् यत् आगामिषु वर्षेषु, एतत् वातावरणम् मध्यप्रदेशस्य देशस्य विश्वस्य च निवेश-मानचित्रे सुदृढां परिचयम् जनयिष्यति इति। अस्मिन् कार्यक्रमे 'एम.पी. ई-सेवा' तथा 'मध्यप्रदेशनिवेश 3.0 जालद्वाराः” इत्येतयोः आरम्भः भविष्यति, येन उद्यमस्य निवेशकसेवानां च अङ्कीयरीत्या-सशक्तीकरणं भवति। एते द्वौ अङ्कीयरीत्यौ-मञ्चौ उद्योगेषु एकद्वारसुविधा, अन्तर्जालीय-अनुमोदनानि, वास्तविक-समय-निरीक्षणम् इत्यादीनि सेवाः प्रदास्यन्ति, येन औद्योगिकप्रक्रियाः अधिकं सरलः पारदर्शकः च भविष्यति।
जनसम्पर्कः अधिकारिणः अवदत् यत् राज्यस्य प्रगतिं नूतनाम् औन्नत्यं दातुं उड्डयनक्षेत्रे अपि नूतनाः उपक्रमाः कृताः सन्ति इति। उज्जैनी-विमानस्थानकस्य विकाससम्बद्धस्य एम.ओ.यू. इत्यस्य हस्ताक्षरं भविष्यति, येन उज्जैनी-प्रदेशः धार्मिक-पर्यटन-औद्योगिक-दृष्ट्या विकासस्य नूतनाः औन्नत्यां प्राप्नुयात्। अस्मिन् अनुक्रमे, रीवा-नवदेहली-अलायन्स्-एयर्-विमानयानस्य आरम्भः भविष्यति, येन राजधानी-देहलीनगरेण सह विन्ध्य-प्रदेशस्य साक्षात् सम्पर्कः स्थापितः भविष्यति तथा च व्यापारस्य निवेशस्य च नूतनानि अवसरानि सृजिताः भविष्यन्ति।
नीति आयोगस्य उपाध्यक्षः डा. सुमन के बेरी, सी.ई.ओ.बी.वी.आर. सुब्रह्मण्यम्, केन्द्रीय-नागरिक-विमानयान-मन्त्री किंजारपु राममोहन-नायडु च अस्मिन् अवसरे उपस्थिताः भविष्यन्ति। सः विकसित-मध्यप्रदेश-2047' इति दूरदृष्टिं प्रधानमन्त्री-वर्यस्य 'विकासभारत्' अभियानस्य कृते दृढपदम् इति प्रकाशयिष्यति तथा च राज्यस्य नीति-स्पष्टतायाः दूरदर्शी-दृष्टिकोणस्य च विवरणं करिष्यति।
मुख्यमन्त्री डा. यादवः सन्देशम् ददति यत् आगामिषु वर्षेषु मध्यप्रदेशः न केवलं निवेशकेन्द्रं भविष्यति अपितु मानवविकासस्य, शिक्षायाः, स्वास्थ्यस्य, नवान्वेषणस्य च क्षेत्रे देशस्य प्रमुखेषु राज्येषु अपि स्थानं प्राप्स्यति इति। 'अभ्युदय-मध्यप्रदेशः' न केवलं एकः कार्यक्रमः अपितु नूतनयुगस्य आरम्भः अस्ति यस्मिन् राज्यस्य प्रत्येकः नागरिकः विकसितस्य मध्यप्रदेशस्य निर्माणे सहभागी भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता