हिन्दुधर्मे देवोत्थान्येकादश्याः महान् महत्त्वम् अस्ति – वेदाचार्यः अशोकः
देवोत्थान्येकादश्यां परिक्रमा तथा दानपुण्ययोः अपि विशेषं महत्वम्। अयोध्या, 31 अक्टूबरमासः (हि.स.)। देवोत्थान्येकादश्याः पूर्वसन्ध्यायां सुप्रसिद्धः कर्मकाण्डवेत्ता वेदाचार्यः अशोकवैदिकः अवदत् यत् — सनातनहिन्दुधर्मे देवोत्थान्येकादश्याः महान् महत्व
अशाेक


देवोत्थान्येकादश्यां परिक्रमा तथा दानपुण्ययोः अपि विशेषं महत्वम्।

अयोध्या, 31 अक्टूबरमासः (हि.स.)। देवोत्थान्येकादश्याः पूर्वसन्ध्यायां सुप्रसिद्धः कर्मकाण्डवेत्ता वेदाचार्यः अशोकवैदिकः अवदत् यत् — सनातनहिन्दुधर्मे देवोत्थान्येकादश्याः महान् महत्वं विद्यते। एषा एव प्रबोधिनी एकादशी अथवा देवोत्थान एकादशी इत्यपि कथ्यते। एषः शुभः दिवसः अस्ति यदा जगतः पालनकर्ता भगवान् विष्णुः चतुर्मासपर्यन्तं योगनिद्रां त्यक्त्वा जागरूकः भवति, तस्मिन् क्षणे एव सृष्टेः संचालनं पुनः प्रारभ्यते। देवोत्थान्येकादशी, या प्रबोधिनी एकादशी इति प्रसिद्धा, कार्तिकमासस्य शुक्लपक्षे एकादशी तिथौ आचर्यते।

मान्यते यत् अस्मिन् दिने भगवान् विष्णुः चतुर्मासपर्यन्तं योगनिद्रां त्यक्त्वा जागरति। अस्मिन् एव दिने शुभकार्यानां पुनः आरम्भः क्रियते — यथा विवाहः, गृहेप्रवेशः, यज्ञानुष्ठानं च। सः अवदत् — अस्मिन् दिवसे चातुर्मासव्रतस्य समापनं भवति, तथा भगवान् विष्णुः निद्रातः जागरति। अतः देवोत्थान्येकादश्यां आरभ्य मांगलिककार्याणि सम्पन्नानि भवन्ति। अस्मिन् दिवसे भगवतः विष्णोः लक्ष्म्याश्च पूजाऽर्चनं कर्तव्यं विधीयते।

मान्यते यत् यः सच्चेतसा उपासना करोति तस्य जीवनस्थाः दुःखदुःखानि विनश्यन्ति। देवोत्थान्येकादश्यां प्रातः ब्रह्ममूहूर्ते उत्तिष्ठेत्, सर्वाणि दैनिककर्माणि सम्पन्न्य स्नानं कुर्यात्। ततः शुद्धानि पीतवर्णीयानि वस्त्राणि धारयेत्, यतः सः वर्णः भगवतः विष्णोः अतीव प्रियः। अनन्तरं विष्णुस्मरणं कृत्वा व्रतसङ्कल्पं स्वीकृत्य पूजामारभेत्। देवोत्थान्येकादश्यां आक्षादकं, ऊषणवस्त्रं, आवरणवस्त्रम् इत्यादीनां दानं कर्तुं शक्यते। मीनराशेः जातकाः देवोत्थान्येकादश्यां विष्णोः कृपां प्राप्तुं पीतवस्त्राणि, कदली-फलानि, केसरं, चणकदालं च दद्यात्।

देवोत्थान्येकादश्यां परिक्रमायाः तथा दानपुण्यस्य अपि महान् महत्वं अस्ति। अस्मिन् दिवसे बहवः जनाः अयोध्याधाम्नः पौराणिकां पञ्चकोशीपरिक्रमां कुर्वन्ति। तथा पवित्रायां सरयूनद्यां स्नानं कृत्वा दानपुण्यं च कुर्वन्तः स्वजीवनं धन्यं भवन्ति। देवोत्थान्येकादश्यां कृतं दानं कदापि व्यर्थं न भवति, तस्मात् अस्यां तिथौ कृतात् दानात् अपारं पुण्यफलं लभ्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता