निर्वाचन आयोगस्य निर्देश: समस्तीपुरे कमीशनिंग प्रक्रियायाः संतुष्टेः टेस्टीमोनियल अनिवार्यम्
Nirwachan aayog ka nirdesh testimonial aniwarya
निर्वाचन आयोगस्य निर्देश: समस्तीपुरे कमीशनिंग प्रक्रियायाः संतुष्टेः टेस्टीमोनियल अनिवार्यम्


समस्तीपुरम्, 31 अक्टूबरमासः (हि.स.)।भारते निर्वाचनआयोगेन पारदर्शिता निष्पक्षता च सुनिश्चितुं प्रयोजनाय एकः महत्त्वपूर्णः निर्देशः जारीकृतः अस्ति। अस्याः अन्तर्गते, सर्वे जिलास्तरीयरिटर्निंग्‌अफिसराः (आर.ओ.) एतेन निर्दिष्टाः यत् ते कमीशनिंग्-प्रक्रियायाः अनन्तरं सर्वेभ्यः अभ्यर्थिभ्यः तेषां अधिकृताभिकर्तृभ्यश्च सन्तोषस्य लिखितं प्रमाणपत्रं (Testimonial) अनिवार्यतया संग्रहेयुः इति।

उपनिर्वाचनपदाधिकारी विनोदकुमारः, जिलानिर्वाचनपदाधिकारी-सह-जिलापदाधिकारी निर्देशेन, सर्वान् आर.ओ. इत्येतान् आयोगस्य अस्य स्पष्टनिर्देशस्य विषये अवगतवान्। निर्देशानुसारं, कमीशनिंग्-प्रक्रिया पूर्णया पारदर्शितया निष्पक्षतया च सम्पन्ना भवेत्। तत्र उपस्थिताः सर्वे अभ्यर्थिनः तेषां च अभिकर्तारः लिखितरूपेण एतत् प्रमाणयेयुः यत् ते सम्पूर्णप्रक्रियया सन्तुष्टाः सन्ति इति।

एषा प्रयत्नः पारदर्शिन्याः निष्पक्षायाश्च मतदानप्रक्रियायाः सुदृढीकरणार्थं क्रियते। उपनिर्वाचनपदाधिकारी आर.ओ.-पदाधिकृतान् निर्दिष्टवान् यत् ते निर्वाचनआयोगेन निर्दिष्टान् सर्वमानकान् पूर्णतया पालनं सुनिश्चित्य संबंधितदस्तावेजान् समये सुरक्षितरूपेण स्थापयेयुः। सः अपि उक्तवान् यत् यदि कापि शिकायतिः वा आपत्तिः वा उद्भवति, तर्हि तत् त्वरितं लिपिबद्धं कृत्वा समाधानं कार्यं, यथा आयोगस्य मंशानुसारं सम्पूर्णप्रक्रिया निर्विघ्नं निष्पक्षरूपेण च सम्पन्ना भवेत्।

हिन्दुस्थान समाचार