प्रवासीराजस्थानिदिवसतः वैश्विकप्रवासीराजस्थानीयसमुदायस्य सम्बन्धः दृढीभविष्यति — मुख्यमन्त्री भजनलालशर्मा
10 दिसम्बरदिनाङ्के प्रवासीराजस्थानिदिवसस्य आयोजनसम्बन्धिनी समीक्षासभा जयपुरम्, ३१ अक्टूबरमासः (हि.स.)। मुख्यमन्त्री भजनलालशर्मया उक्तम् यत्— राज्यसर्वकारः आगामी 10 दिसम्बरदिनाङ्के प्रवासीराजस्थानिदिवसस्य आयोजनं कर्तुम् उद्यतास्ति। एषः दिवसः वैश्वि
सीएम शर्मा बैठक लेते हुए


10 दिसम्बरदिनाङ्के प्रवासीराजस्थानिदिवसस्य आयोजनसम्बन्धिनी समीक्षासभा

जयपुरम्, ३१ अक्टूबरमासः (हि.स.)। मुख्यमन्त्री भजनलालशर्मया उक्तम् यत्— राज्यसर्वकारः आगामी 10 दिसम्बरदिनाङ्के प्रवासीराजस्थानिदिवसस्य आयोजनं कर्तुम् उद्यतास्ति। एषः दिवसः वैश्विकप्रवासीराजस्थानीयसमुदायस्य राजस्थानराज्येन सह सम्बन्धं दृढं करिष्यति। तस्मात् प्रदेशस्य विकासे प्रवासीजनानां योगदानं प्रवर्धिष्यते।

शर्मा शुक्रवारदिनाङ्के मुख्यमन्त्री कार्यालये प्रवासीराजस्थानिदिवससम्बन्धिनीं समीक्षासभां अध्यक्षतया अन्वगृह्णात्। तेन उक्तं यत् कार्यक्रमे विधेयेषु क्षेत्रविशेषेषु प्रदेशे निवेशसम्भावनासु च तत्सम्बद्धेषु विशेषज्ञेषु च सम्यक् सम्बन्धः स्थाप्यताम्।

मुख्यमन्त्रिणा उक्तम् — राजस्थानं विश्वे स्वीयैः ऐतिहासिकदुर्गैः, भवनैः, वेश्मभिः च प्रसिद्धम् अस्ति। अयं प्रदेशः पर्यटनस्य केवलं संस्कृतिधरोहर-पर्यटनस्य न, किन्तु जलक्रीडादि साहसाधारितपर्यटनस्य अपि विकासार्थं उपयुक्तः अस्ति। अतः प्रवासीराजस्थानिदिवसे पर्यटनक्षेत्रे आयोजितस्य सत्रस्य अवसरं एवं साहसाधारितपर्यटनक्षेत्रस्य प्रतिनिधिभिः सह प्रदत्तव्यम्।

तत् एव मुख्यमन्त्रिणा उक्तम् — शिक्षाविषये आयोजिते सत्रे तत्र क्षेत्रविशेषेषु निपुणान् विशेषज्ञान् सह तत्र उल्लेखनीययोगदानकर्तृभ्यः प्रवासीजनान् अपि आमन्त्रयितव्यान्। स्वास्थ्यविषयके सत्रे स्वास्थ्यशिक्षा, औषधनिर्माण तथा तन्त्रज्ञानसम्बद्धान् उद्योगप्रतिनिधीन् च संयोजनीयाः।

सः अपि उक्तवान् — जलसंसाधनविषयके सत्रे नवीनजलसंरचनातन्त्राणि तथा परम्परापद्धतयः इत्युभयोरपि विशेषज्ञाः सम्मिलनीयाः।

मुख्यमन्त्रिणा एवम् अपि उक्तम् — अस्मिन् अवसरस्य प्रसङ्गे सामाजिक, आर्थिक, औद्योगिक क्षेत्रेषु उल्लेखनीयसफलतां प्राप्तान् प्रवासीराजस्थानीयान् विशेषसम्मानपुरस्कारैः सम्माननीयाः भविष्यन्ति। तेषां पुरस्कारेषु यानि स्मृतिचिह्नानि प्रदास्यन्ते, तानि राजस्थानस्य लोककलासम्बद्धानि भवन्तु इति निर्दिष्टम्।

उल्लेखनीयम् यत् — मुख्यमन्त्री भजनलालशर्मेण राइजिंग्-राजस्थान-ग्लोबल्-इन्वेस्टमेण्ट्-समिट् कार्यक्रमे प्रतिवर्षं 10 दिसम्बरदिनाङ्के “प्रवासीराजस्थानिदिवसः” इति आचरितव्यः इति घोषणा कृतम् आसीत्। तस्यानुसारेण आगामी १० दिसम्बर २०२५ तमे वर्षे प्रवासीराजस्थानिदिवसे उद्योग, पर्यटन, शिक्षा, स्वास्थ्यसेवा तथा जलविषयकानि पञ्चानि सत्राणि आयोजितानि भविष्यन्ति।

तत्र प्रवासीराजस्थानीयसम्मानपुरस्काराः अपि प्रदास्यन्ते। कार्यक्रमे विशेष एन.आर.आर. ओपन् हाउस् इत्यस्मिन् सत्रे राज्ये उद्योगादिषु अवसराणां विषये प्रवासीजनैः सह संवादः अपि भविष्यति।

पूर्वक्रियास्वरूपेण हैदराबादे, सूरेते, कोलकातायां च प्री-मीट् इत्याख्याः पूर्वसभाः आयोज्याः सन्ति। नवम्बरमासे पर्यटनविषये विशेषप्रीमीट् अपि भविष्यति। अस्मिन् समीक्षासभायां उद्योगवाणिज्यमन्त्री कर्नलराज्यवर्धनराठौरः, मुख्यसचिवः सुधांशुपन्तः, तथा विभागीयवरिष्ठाधिकारिणः च उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता