यूनेस्को इत्यनेन लखनऊनगरं ‘क्रिएटिव सिटी ऑफ गैस्ट्रोनॉमी’ इति घोषितम्
— अवध्याः स्वादानां गन्धः विश्वमञ्चं पर्यन्तं प्राप्तः, ‘विश्वनगरदिवसस्य’ अवसरे एव घोषणा कृता। लखनऊनगरम्, ३१ अक्टूबरमासः (हि.स.)। मुख्यमन्त्रिणः योग्यादित्यनाथस्य नेतृत्वे उत्तरप्रदेशराज्यं वैश्विकं प्रतिष्ठां नव्या उच्चताम् आसादितवान्। राजधानी लख
संस्कृति मंत्री जयवीर सिंह


— अवध्याः स्वादानां गन्धः विश्वमञ्चं पर्यन्तं प्राप्तः, ‘विश्वनगरदिवसस्य’ अवसरे एव घोषणा कृता।

लखनऊनगरम्, ३१ अक्टूबरमासः (हि.स.)। मुख्यमन्त्रिणः योग्यादित्यनाथस्य नेतृत्वे उत्तरप्रदेशराज्यं वैश्विकं प्रतिष्ठां नव्या उच्चताम् आसादितवान्। राजधानी लखनऊनगरं यूनेस्को इत्यनेन ‘क्रिएटिव सिटी ऑफ गैस्ट्रोनॉमी’ इति अभ्याख्यातम्। एषः सम्मानः तस्मै नगरे प्रदीयते यः स्वस्य भोजनपरम्परया, सांस्कृतिकविविधतया, नवोन्मेषे च विश्वं प्रेरयति। एषा घोषणा उज़्बेकिस्तानदेशस्य समरकन्दनगरे सम्पन्नायां यूनेस्को संस्थायाः 43 सामान्य-सम्मेलने ‘विश्वनगरदिवसस्य’ अवसरे एव कृता।

पर्यटन-संस्कृत्योः मन्त्री जयवीरसिंहेन उक्तम्— प्रधानमन्त्रिणः नरेन्द्रमोदिनः दूरदृष्ट्या, मुख्यमन्त्रिणः योग्यादित्यनाथस्य नेतृत्वेन च उत्तरप्रदेशराज्यं अद्य देशस्य गौरवम् अभवत्। लखनऊनगरस्य एषा सिद्धिः तस्या समृद्धभोजनपरम्परायाः संस्कृतेः च वैश्विकस्वीकृतिः अस्ति। सः उक्तवान्— लखनऊनगरस्य गैस्ट्रोनॉमी इत्यस्य प्राप्ता एषा वैश्विकप्रत्यभिज्ञा पर्यटनक्षेत्रस्य वर्धमानशक्तेः ‘विकसितउत्तरप्रदेश’ इत्यस्य दृष्टेः च साक्ष्यरूपेण स्थितम्।

तेन उक्तम्— उत्तरप्रदेशपर्यटनविभागेन लखनऊनगरस्य नामनिर्देशः ३१ जनवरी २०२५ तमे दिवसे केन्द्रीयसंस्कृतिमन्त्रालयाय प्रेषितः आसीत्। विस्तृतपरीक्षणानन्तरं भारतसर्वकारा ३ मार्च २०२५ तमे दिवसे यूनेस्कोसंस्थायै अन्तिमं विवरणपुस्तकं प्रस्तुतवती। ३१ अक्टूबरतिथौ सम्पन्नायां परिषदायां लखनऊनगरं विधिवत् ‘क्रिएटिव सिटी ऑफ गैस्ट्रोनॉमी’ इत्यस्य जालके सम्मिलितम्।

— भोजनस्य माध्यमेन संस्कृतेः संवादः।पर्यटनसंस्कृत्योः प्रमुखसचिवः अमृताभिजातः उक्तवान्— यूनेस्कोसंस्थायाः अस्मिन् सूच्यां सम्प्रति विश्वस्य 70 नगराणि अन्तर्भवन्ति। अस्मिन् वर्षे अष्टानि नूतनानि नगराणि अस्मिन् जालके स्थानं प्राप्तवन्ति। सः उक्तवान्— लखनऊनगरस्य एषः चयनः तस्य व्यञ्जनपरम्परायाः पाककलाधरोहर्याश्च विश्वमञ्चे नूतनां प्रतिष्ठां दास्यति। तेन प्रोक्तम्— वर्षे २०२४ लखनऊनगरे ८२.७४ लक्षपर्यटकाः आगताः, २०२५ तु वर्षस्य प्रथमे षड्मासे एव ७०.२० लक्षपर्यटकाः आगताः। एषः प्रवाहः दर्शयति यत् भोजनं संस्कृतिश्च उत्तरप्रदेशे पर्यटनवृद्धेः प्रमुखाधारौ जातौ।

— अधुना लखनऊनगरस्य स्वादाः विश्वमञ्चे।पर्यटनविभागस्य विशेषसचिवा ईशाप्रिया उक्तवती— लखनऊनगरं अधुना तेषां विशिष्टनगराणां मध्ये स्थितम् ये भोजनं सांस्कृतिकसंवादस्य सततविकासस्य च माध्यमं कुर्वन्ति। आगामिकाले पर्यटनविभागः एतां वैश्विकप्रतिष्ठां सुदृढां कर्तुं बहूनि नूतनानि उपक्रमाणि आरप्स्यति।

लखनऊनगरस्य एषा सिद्धिः तस्य अवधिव्यञ्जनानां, राजशाहिपरम्परायाः, भोजनविविधतायाश्च साक्षात् प्रमाणम् अस्ति। अधुना तुण्डेकबाबी-नामकव्यञ्जनात् आरभ्य कुल्चा-निहारी-पर्यन्तं लखनऊनगरस्य स्वादाः विश्वमानचित्रे प्रदेशस्य प्रतिष्ठां नूनं वर्धयिष्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता