Enter your Email Address to subscribe to our newsletters
गुवाहाटी (असमः), 04 अक्टूबरमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्त बिस्व सरमा इत्यनेन शनिवासरे उक्तं यत् राज्ये महती कृषिक्रान्तिः आरब्धा अस्ति, यस्य फलतः लक्षसंख्यकाः कृषकाः सिंच्यनसुविधानां लाभं प्राप्नुवन्ति।
मुख्यमन्त्रिणा नोबल-माध्यमे एकं प्रकाशनं सहभागीकृत्य निर्दिष्टं यत् गतवर्षेषु विविधयोजनानां अन्तर्गततया प्रायः नव-लक्ष-हेक्टेयर-परिमिता कृषिभूमिः सिंच्यनस्य परिधौ नीताऽस्ति। तस्मात् कृषकानां कृषिफलोत्पादनस्य वृद्धिः जाता, तेषाम् आयवृद्धिश्च सम्पन्ना।
सरमेन विश्वासः व्यक्तः यत् एते उपायाः असमराज्यस्य कृषिआर्थिकतां दृढीकर्तुं, कृषकानां जीविकां च सुदृढां कर्तुं महान् भागं वहिष्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता