असमे कृषिक्रान्तिः! नव-लक्ष-हेक्टेयर-भूमिः सिंच्यनस्य परिधौ प्रविष्टा - मुख्यमन्त्री
गुवाहाटी (असमः), 04 अक्टूबरमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्त बिस्व सरमा इत्यनेन शनिवासरे उक्तं यत् राज्ये महती कृषिक्रान्तिः आरब्धा अस्ति, यस्य फलतः लक्षसंख्यकाः कृषकाः सिंच्यनसुविधानां लाभं प्राप्नुवन्ति। मुख्यमन्त्रिणा नोबल-माध्यमे
असमे कृषिक्रान्तिः! नव-लक्ष-हेक्टेयर-भूमिः सिंच्यनस्य परिधौ प्रविष्टा - मुख्यमन्त्री


गुवाहाटी (असमः), 04 अक्टूबरमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्त बिस्व सरमा इत्यनेन शनिवासरे उक्तं यत् राज्ये महती कृषिक्रान्तिः आरब्धा अस्ति, यस्य फलतः लक्षसंख्यकाः कृषकाः सिंच्यनसुविधानां लाभं प्राप्नुवन्ति।

मुख्यमन्त्रिणा नोबल-माध्यमे एकं प्रकाशनं सहभागीकृत्य निर्दिष्टं यत् गतवर्षेषु विविधयोजनानां अन्तर्गततया प्रायः नव-लक्ष-हेक्टेयर-परिमिता कृषिभूमिः सिंच्यनस्य परिधौ नीताऽस्ति। तस्मात् कृषकानां कृषिफलोत्पादनस्य वृद्धिः जाता, तेषाम् आयवृद्धिश्च सम्पन्ना।

सरमेन विश्वासः व्यक्तः यत् एते उपायाः असमराज्यस्य कृषिआर्थिकतां दृढीकर्तुं, कृषकानां जीविकां च सुदृढां कर्तुं महान् भागं वहिष्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता