Enter your Email Address to subscribe to our newsletters
स्वास्थ्ये, उद्योगे, कृषौ च वरदायिनी भविष्यति गुजविप्रौवि इत्यस्य अभिनवपरियोजना।
कुलपति प्रो० नरसीरामः विद्यार्थिनः विभागस्य च दलं अभिनन्दितवान्।
हिसारम्, 04 अक्टुबरमासः (हि.स.)। अत्र गुरुजम्भेश्वर-विज्ञान-प्रौद्योगिकी-विश्वविद्यालयस्य इलेक्ट्रॉनिक्स्-सम्प्रेषण-अभियान्त्रिकी-विभागे अन्तिमवर्षस्य त्रयः विद्यार्थीणः इण्टरनेट्-ऑफ्-थिंग्स् (IoT)-आधारितं नूतनं भार-निगराणी-प्रणालिम् अकुर्वन्, या स्वास्थ्यात् आरभ्य कृषेः उद्योगस्य च बहुषु क्षेत्रेषु क्रान्तिं जनयितुं शक्नोति। अस्य परियोजनायाः निर्देशनं विद्युत्-विद्युत्तर- अभियांत्रिकी-विभागस्य सहायक-प्राध्यापकः डॉ० विजयपालसिंहः कृतवान्।
IoT-आधारित-भार-निगराणी-प्रणाली इत्यस्मिन् प्रकल्पे सामान्यः परन्तु सूक्ष्मः लोड्-सेल्-संवेदी (Load cell sensor) सूक्ष्मनियन्त्रकेन इण्टरनेट्-ऑफ्-थिंग्स्-प्रविधिना च संयुक्तः। सः संवेदकः भारं स्वयमेव मापनं कृत्वा क्लाउड्-मञ्चे प्रेषयति, यत् दूरवाणी-वा जाल-अप्लीकेशन-उपरि त्वरितं दृश्यते। एवं मानवहस्तक्षेपं विना यथार्थसमये सूक्ष्म-भारनिगराणी सम्भवति। विश्वविद्यालयप्रशासनमपि एषां विद्यार्थिनां प्रयासस्य प्रशंसा कृतवद्।
विश्वविद्यालयस्य कुलपति प्रो० नरसीरामबिश्नोई शनिवासरे अवदत् यत् एते नवोन्मेषाः गुजविप्रौविस्य तस्मिन् चिन्तायां दृढता जनयन्ति, यस्मिन् शिक्षा केवलं पुस्तकेषु न स्थगिता, किन्तु समाजाय उपयोगीनि समाधानानि दत्तवती। एषः प्रकल्पः अस्माकं विद्यार्थिनां सामर्थ्यस्य रचनात्मकचिन्तनस्य च प्रमाणम्। विश्वविद्यालयस्य कुलसचिवः डॉ० विजयकुमारः अवदत् यत् अस्माकं प्रयत्नः अस्ति यत् विद्यार्थिभ्यः सर्वथा मार्गदर्शनं साधनानि च प्रदीयन्ताम्, येन ते स्वविचारान् वास्तविके नवोन्मेषे परिवर्तयितुं शक्नुवन्ति। एषः प्रकल्पः अस्यैव चिन्तायाः परिणामः।
डॉ० विजयपालसिंहः अवदत् यत् अस्य प्रविधेः उपयोगिता केवलं मापनपर्यन्तं न सीमिता। स्वास्थ्ये एषः चिकित्सालयेषु रुग्णानां भारस्य निरन्तरं निरीक्षणं करिष्यति, वा गृहे वृद्ध-अस्वस्थव्यक्तीनां दशां परिवाराय त्वरितं सूचयितुं शक्नोति। उद्योगेषु कच्चधातोः सञ्चयः स्वयमेव अद्यतनः भूत्वा उत्पादनं आपूर्तिश्रृंखलां च सुव्यवस्थितुं शक्नोति। कृषौ च कृषकाः धान्यस्य उत्पादनम्, खादस्य मात्रां, वा पशूनां भारं निरीक्षितुं शक्नुवन्ति। अनेन साधन-रक्षणं उत्पादकता च उन्नीयते।
एषः प्रकल्पः विद्यार्थिनां तां तां प्रौद्योगिकदक्षतां प्रदर्शयन्, यथार्थजीवने समस्याभ्यः व्यावहारिकं समाधानं प्रस्तुत्य च भवति। IoT-सामान्य-संवेदकयोः संयोगेन वयं तादृशं प्रारुपं सज्जीकृतवन्तः, यः विविधानां क्षेत्राणां आवश्यकतानुसारं सहजतया अनुकूल्यते। विश्वविद्यालयस्य योजना अपि अस्ति यत् एषः प्रारुपं विविधानि प्रौद्योगिक-प्रदर्शनानि प्रदर्श्यते, येन उद्योगजगत् समाजः च सहकार्यं कृत्वा तस्य व्यवसायिकरूपं दातुं शक्यते।
गुजविप्रौवि सदा विद्यार्थिनां अभिनवविचाराणां केन्द्रभूतः आसीत्। एषः भारनिरीक्षणं-प्रणाली केवलं तन्त्रज्ञानस्य उपलब्धिः न, किन्तु एषः सङ्केतः अपि यत् भारतीययुवा भविष्यस्य डिजिटल-स्मार्ट्-जगतः निर्माणे अग्रणीभूमिकां वोढुं सज्जाः।
हिन्दुस्थान समाचार / अंशु गुप्ता