Enter your Email Address to subscribe to our newsletters
श्रीनगरम्, 4 अक्टूबरमासः (हि.स.)।जम्मू-कश्मीर् पीस्-फोरम शनिवासरे जम्मू-कश्मीरस्य इतिहासे सर्वाति महान्तं भ्रष्टाचारम् आरोपितवत्। तेन उक्तं यत् जम्मू-कश्मीर् बैंक् मन्दिरेषु भूमेः अन्येषु च धार्मिकेषु सम्पत्तिषु निवसतः किरायादारानाम् नामानि उपयोग्य केवलं किराया-सहमति-आधारेण ऋणानि अनुमोदितानि।एषु प्रेषिते प्रेस्-बयानम् मध्ये जम्मू-कश्मीर् पीस्-फोरम् उक्तवान् यत् सः जम्मू-कश्मीरस्य इतिहासे भ्रष्टाचारं प्रकटीकृतवान्। मन्दिरभूमि-धारणा धार्मिकसम्पत्तिषु निवसतः किरायादाराणां नामानि उपयोग्य केवलं भाटक-सहमति-आधारेण ऋणस्वीकृतिः कृतम्।एषा वित्तकोषीया -लापर्याप्तिः नास्ति, एषा जनताया: वित्तस्य योजनाबद्धम् हरणम् अस्ति इति जम्मू-कश्मीर् पीस्-फोरम् अध्यक्षः श्री सतीश् महालदारः उक्तवान्। ते यथाशक्ति पूर्वमेव न्यायालये तथा सम्बन्धिनां अधिकारीषु अकाट्य-प्रमाणानि प्रस्तुतवन्तः।फोरम् अनुसारं जम्मू-कश्मीर् बैंक् कर्मचारीणां उचितं जाँच-परीक्षणं विना तथा अनिवार्यसुरक्षा-उपायं अवहेल्य ऋणस्वीकृतिः क्रियते। फोरम् आग्रहीतवन्ति यत् राज्यराजस्वविभागस्य अन्तःमुख-स्रोतः मन्दिर-समुदायभूमेः संवेदनशीलं अभिलेखं लीक् कृत्वा तदुपरि दुरुपयोगः जातः। पर्यवेक्षी निकायः लेखापरीक्षकः च पुनः पुनः संचेतनाः अपि प्रदत्ताः, तदा अपि मौनं अवगच्छत।महालदारः उद्घोषयति यत् एषः रैकेट् केवलं वित्तीयकदाचारः नास्ति, किन्तु धार्मिकपवित्रतायाः प्रति आक्रमणम्, लक्षाणां जमाकर्तृणां प्रति विश्वासघातः, नियामकनिगरानी पतनं च अस्ति।जम्मू-कश्मीर् पीस्-फोरम् त्वक्षेप-ऋण-आवंटनस्य तत्क्षणम् उच्चस्तरीय जाँचं, समस्त अधिकारीणां नामानां सार्वजनिकोद्घाटनं, शर्मनिर्माणं, वित्तकोष-कार्यालयीनां च लाभार्थिनां मध्ये सहमत्यै आपराधिकप्रकरणस्य प्रारम्भं, सार्वजनिकदत्तस्य सुरक्षा, सतर्कता-प्रवर्धनं तथा पारदर्शी ऋण-निश्चितीकरणाय संरचनात्मकसुधाराः याचितवान्।मञ्चः उक्तवान् यदि एतेषु घोटालेषु लगाम् न दृश्यते, तर्हि पवित्रसंस्थानि अपि आपराधिकलाभस्य आश्रयस्थानानि भविष्यन्ति, भारतस्य बैंकिङ्ग्-विश्वसनीयता च जगति म्लानताम् अनुभविष्यति।महालदारः पृच्छति यत् एषः भारतीयरिजर्व्-वित्तकोषे तथा वित्तमन्त्रालयस्य निर्णायकः परीक्षा अस्ति। किम् ते अस्य लज्जास्पद-ठगीविरुद्धं कार्यं करिष्यन्ति वा एतत् संचिकानां मध्ये गोपिष्यन्ति?जम्मू-कश्मीर् शान्तिमञ्चः अस्य विषयस्य सर्वोच्चस्तरं पर्यन्तं उत्थापनस्य संकल्पं कृतवान् तथा संचेतनां दत्तवान् यत् भारतस्य बैंकिङ्ग्-प्रणाल्यां जनताया: विश्वासः संकटे स्थाप्यते।
हिन्दुस्थान समाचार