Enter your Email Address to subscribe to our newsletters
शिमला, 04 अक्टूबरमासः (हि.स.)। “राष्ट्रियस्वयंसेवकसंघः स्वदेशसेवायाः शतवर्षपर्यन्तं पूर्णयित्वा एकं भव्यं शताब्दिमहोत्सवं सञ्चालयति।
संघः जगतः सर्वातिविशालतम् तथा स्वस्यानुपमेयं सङ्गठनम् अस्ति, यस्य लगभग पञ्चाशत् अधिकानि अनुषांगिकसङ्गठनानि समाजस्य विभिन्नवर्गेषु—श्रमिकात् साहित्यकारपर्यन्तं—सक्रियतया कार्यं कुर्वन्ति।
शान्ताकुमारः शनिवासरे वक्तव्ये उक्तवन्तः – “विश्वइतिहासे एषः प्रथमः सङ्गठनः, यस्य शतवर्षपर्यन्तं सफलं प्रेरकं च यात्रा सम्पूर्णा।
अद्यभौतिकताव्याप्ते युगे, यदा बहवः धनस्य अन्वेषणे धावन्ति, संघः युवान् देशभक्त्या प्रेरयित्वा तान् परिवारं आरामं च त्यक्त्वा देशसेवायै समर्पितप्रचारकत्वाय प्रेरयति।
तेन अस्याः कार्यस्य एकं महतीं साधना च चमत्कारमिति वर्णितम्।
पूर्वमुख्यमन्त्री उक्तवान् – “मम गर्वः यत् अहं अपि चतुरवर्षपर्यन्तं प्रचारकत्वेन जीवनं यापितवान्।”
तेन अपि उक्तम् – “अद्य भारतस्य स्वर्णयुगः प्रवर्तते—पञ्चशतवर्षपर्यन्तं संघर्षानन्तरम् श्रीराममन्दिरस्य निर्माणं जातम्, काश्मीरात् अनुच्छेद 370 निष्कासितः, सतत् तृतीयवारं प्रधानमन्त्रिणो नरेन्द्रमोदिनो नेतृत्वे सुदृढसरकारः सञ्चालयति।”
तेन उक्तम् – “भाजपा तथा प्रधानमन्त्री मोदी राष्ट्रस्तरे विकल्पवर्जिताः। ‘ऑपरेशन-सिंधूर’ इव ऐतिहासिकसफलता भारतं विश्वमञ्चे नवोच्चतायाम् प्रापयितवती।
शान्ताकुमारः उक्तवन्तः – “संघस्य शतवर्षपरिपूर्णत्वे गर्वस्य विषयः यत् देशस्य बहुषु राज्येषु मुख्यमन्त्रीतः प्रधानमन्त्रीपर्यन्तं संघस्वयंसेवकाः दायित्वं वहन्ति।”
तेन अन्ते उक्तं – “कथञ्चिदपि दृष्ट्या अद्यकालः भारतस्य स्वर्णयुगस्य समयः इति कथ्यते।
---------------
हिन्दुस्थान समाचार