बांद्रा टर्मिनस एवं च बढ़नी इत्यनयोः मध्ये साप्ताहिकं विशिष्टं रेलयानम्
मुंबई, 4 अक्टूबरमासः, (हि. स.)।पश्चिमरेलवेना यात्रिणां सुविधार्थं तथा दीपावलि-छठ्पूजयोः पर्वकालीनयात्राआवश्यकतानां पूर्त्यर्थं बांद्राटर्मिनस-बढ़नीस्थानकयोः मध्ये विशेषभाड्येण विशेषरेखा (विशेषट्रेन) संचालितुं निर्णीतम्। पश्चिमरेलवेविभागस्य जनसम्पर्क
बांद्रा टर्मिनस एवं च बढ़नी इत्यनयोः मध्ये साप्ताहिकं विशिष्टं रेलयानम्


मुंबई, 4 अक्टूबरमासः, (हि. स.)।पश्चिमरेलवेना यात्रिणां सुविधार्थं तथा दीपावलि-छठ्पूजयोः पर्वकालीनयात्राआवश्यकतानां पूर्त्यर्थं बांद्राटर्मिनस-बढ़नीस्थानकयोः मध्ये विशेषभाड्येण विशेषरेखा (विशेषट्रेन) संचालितुं निर्णीतम्।

पश्चिमरेलवेविभागस्य जनसम्पर्कविभागेन प्रदत्तायां विज्ञप्तौ अस्याः रेलस्य विवरणं निम्नलिखितं निर्दिष्टम् –

रेखासंख्या 05034 “बांद्राटर्मिनस-बढ़नी साप्ताहिकविशेष” नामिका प्रत्येकं शनिवासरे बांद्राटर्मिनस्स्थानकात् प्रातः 09:30 वादनम् आरभ्य प्रस्थित्य अनन्तरदिने 22:15 वादनम् बढ़नीं आगमिष्यति। एषा रेखा 11 अक्टूबरतः 29 नवम्बर 2025 पर्यन्तं सञ्चरिष्यति।

तद्वत् रेखासंख्या 05033 “बढ़नी-बांद्राटर्मिनस साप्ताहिकविशेष” नामिका प्रत्येकं गुरुवासरे बढ़नीस्थानकात् रात्रौ 21:30 वादनम् प्रस्थित्य शनिवासरे प्रातः 06:30 वादनम् बांद्राटर्मिनसं प्राप्स्यति। एषा रेखा 09 अक्टूबरतः 27 नवम्बर 2025 पर्यन्तं सञ्चरिष्यति।

एषा रेलद्वयं उभयदिशासु बोरिवली, वापी, वलसाड, सुरत्, वडोदरा, रतलाम्, कोटा, बयाना, ईदगाह-आग्र, टूंडला, इटावा, कानपुरसेन्ट्रल्, ऐशबाग, बादशाहनगर, गोंडा, बलरामपुर इत्येषु स्थानकेषु स्थास्यति।

अस्यां रेखायां शयनवर्गस्य (स्लीपर-क्लास्) तथा सामान्यद्वितीयवर्गस्य कोचाः भविष्यन्ति।

रेखासंख्या 05034 इत्यस्य बुकिंग् (आरक्षणम्) 5 अक्टूबर 2025 तिथेः सर्वेषु पीआरएस्-काउण्टरसु तथा आईआरसीटीसी-जालपृष्ठे आरभ्यते।

रेखायाः स्थापनस्थानानि (ठहरावाः), संरचना, समयच विषये विस्तीर्णविवरणं www.enquiry.indianrail.gov.in इत्यस्मिन् जालपृष्ठे

अवलम्बनीयम्।

हिन्दुस्थान समाचार