मुख्यमंत्री सायोऽद्य 'छत्तीसगढ़ माइनिंग कॉन्क्लेव 2025' अथ राष्ट्रियमत्स्यपालजागरूकता सम्मेलने भविष्यति सम्मिलितः
रायपुरम् 5 अक्टूबरमासः (हि.स.)।मुख्यमन्त्री विष्णुदेव सायः अद्य रविवासरे राजधानी रायपुर च नव रायपुर अटल नगर च आयोज्यमानेषु विविधकार्यक्रमेषु सम्मिलिष्यन्ति। मुख्यमन्त्री सायः प्रातः ११:३० वादने मेफेयरलेक् रिसॉर्ट्, नव रायपुर अटल नगर इत्यस्मिन् आगमिष
मुख्यमंत्री विष्णु देव साय


रायपुरम् 5 अक्टूबरमासः (हि.स.)।मुख्यमन्त्री विष्णुदेव सायः अद्य रविवासरे राजधानी रायपुर च नव रायपुर अटल नगर च आयोज्यमानेषु विविधकार्यक्रमेषु सम्मिलिष्यन्ति।

मुख्यमन्त्री सायः प्रातः ११:३० वादने मेफेयरलेक् रिसॉर्ट्, नव रायपुर अटल नगर इत्यस्मिन् आगमिष्यन्ति।

अत्र ते अपराह्ण १:०० वादनपर्यन्त आयोजिते “छत्तीसगढ् माइनिङ् कॉन्क्लेव् २०२५” मध्ये सम्मेलिष्यन्ति।

तस्मात् अपराह्ण १:००–१:३० वादनपर्यन्त कालः आरक्षितः।

मुख्यमन्त्री १:३० वादने मेफेयरलेक् रिसॉर्ट् इत्यस्मात् प्रस्थानं कृत्वा अपराह्ण २:०० वादने बुढ़ापारा स्थितं श्रीबलबीरसिंह जुनेजा इंडोर् स्टेडियम् इत्यस्मिन् आगमिष्यन्ति।

अत्र ते “राष्ट्रिय मछुवारा जागरूकता सम्मेलनम्” मध्ये सम्मिलिष्यन्ति।

मुख्यमन्त्री ३:०० वादने स्टेडियमात् प्रस्थानं कृत्वा ३:१० वादने मुख्यमंत्रिवासं प्रत्यागमिष्यन्ति।

---------------

हिन्दुस्थान समाचार