मुख्यमंत्री भजनलाल शर्मा 128 नूतनेभ्यो राेडवेजबसयानेभ्यो दर्शितवान् हरितध्वजः
जयपुरम्, 5 अक्टूबरमासः (हि.स.)। मुख्यमन्त्री भजनलाल शर्मा रविवारप्रभाते राजधानी जयपुरस्थितं अमरजवानज्योतौ ‘आपणी बस–राजस्थान रोडवेज्’ सेवा आरम्भं कृतवान्। अस्मिन् अवसरम्, ते १२८ नवानि बसानि हरितध्वजं दर्शयित्वा प्रेषितवान्। एतानि बसयानानि सद्यो राजस
रोड़वेज बस की पूजा करते हुए सीएम शर्मा।


जयपुरम्, 5 अक्टूबरमासः (हि.स.)।

मुख्यमन्त्री भजनलाल शर्मा रविवारप्रभाते राजधानी जयपुरस्थितं अमरजवानज्योतौ ‘आपणी बस–राजस्थान रोडवेज्’ सेवा आरम्भं कृतवान्। अस्मिन् अवसरम्, ते १२८ नवानि बसानि हरितध्वजं दर्शयित्वा प्रेषितवान्।

एतानि बसयानानि सद्यो राजस्थान रोडवेज् द्वारा क्रीतानि, च तानि प्रदेशस्य विभिन्नेषु डिपोषु सञ्चालितानि भविष्यन्ति। सर्वकारस्य अस्य नवीनस्य योजनायाः अन्तर्गतं ग्रामीणक्षेत्रेषु डीलक्स् बसाः सञ्चालयन्ते, यासु रोडवेज् इव सर्वाः आवश्यकाः सुविधाः उपलब्धाः स्युः।

मुख्यमन्त्री वदति यत् राज्यसर्वकारो राजस्वं ग्रामीणक्षेत्रेषु उत्तमं यातायातसुविधा प्रदातुं प्रतिज्ञां कृतवती, तथा ‘आपणी बस्’ सेवा तस्मिन् दिशायां दृढं पङ्क्तिम्। अद्यापि ‘लोकपरिवहनसेवा’ इत्यनेन नाम्ना सञ्चालिताः बसाः नवेन नाम्ना ‘आपणी बस–राजस्थान रोडवेज्’ इति प्रदत्ताः।

एषु बसेषु मुक्तयात्रायाः पात्रेभ्यः यात्रिभ्यः तादृशाः रियायताः भविष्यन्ति, याः वर्तमानकाले रोडवेज् अन्येषु बसेषु दत्ताः सन्ति। एतत् ग्रामीणयात्रिभ्यः सस्ती, सुरक्षितं, सुविधाजनकं च परिवहनसुविधा उपलब्धिं करिष्यति। एतानि बसानि रोडवेज् सह अनुबंधेन निजी-ऑपरेटरैः सञ्चालयन्ते।

मुख्यमन्त्री शर्मा अस्मिन् अवसरे ग्रामीणक्षेत्रेषु ‘आपणी बस–राजस्थान रोडवेज्’ सेवायाः सह वोल्वो, स्केनिया, तथा एसी बसेषु कैटरिङ् सुविधा अपि आरम्भितवन्तः। कार्यक्रमे उपमुख्यमन्त्री डॉ. प्रेमचन्द बैरवा, सांसद् मंजू शर्मा, विधायक गोपाल शर्मा चान्ये जनप्रतिनिधयः तथा अधिकारिणः उपस्थिताः।

---------------

हिन्दुस्थान समाचार