मुख्यमंत्री प्रजापतिः महाकुंभे सम्मिलितः, अवदत् -प्रत्येकं श्रमिकः आत्मनिर्भरं निर्मास्यते अस्माकं संकल्पः
नवदिल्ली, 5 अक्टूबरमासः (हि.स.)।दिल्ली-राज्यस्य मुख्यमंत्री श्रीमती रेखा गुप्ता रविवासरे नरेला आदर्श-रामलीला-क्रीडांगणे प्रजापति (कुम्हार) महाकुम्भे सम्मिलित्वा समाजजनैः संवादं कृतवती। एतस्मिन् अवसरे सांसदः योगेन्द्रचांदोलियः, विधायकः राजकरणखत्री स
नरेला के आदर्श रामलीला मैदान में प्रजापति कुंभ में शामिल हुई मुख्यमंत्री रेखा गुप्ता


नवदिल्ली, 5 अक्टूबरमासः (हि.स.)।दिल्ली-राज्यस्य मुख्यमंत्री श्रीमती रेखा गुप्ता रविवासरे नरेला आदर्श-रामलीला-क्रीडांगणे प्रजापति (कुम्हार) महाकुम्भे सम्मिलित्वा समाजजनैः संवादं कृतवती।

एतस्मिन् अवसरे सांसदः योगेन्द्रचांदोलियः,

विधायकः राजकरणखत्री सहितः

प्रजापति-समाजस्य अनेकाः सदस्याः उपस्थिताः।

मुख्यमंत्री उक्तवती यद् अस्माकं शासनं समाजस्य सृजनशक्तिं सशक्तं कर्तुं पूर्णतः प्रतिबद्धम्।

शिक्षा, प्रशिक्षणं, बाजार-संयोगः, आधुनिक-प्रविधेः साहाय्येन प्रतिएकं कुम्हारं, प्रतिएकं कारीगरं आत्मनिर्भरं कर्तुम् अस्माकं संकल्पः।

तेन अपि उक्तं प्रधानमन्त्री श्री नरेंद्र मोदी-स्य ‘स्वदेशी’ च ‘वोकल फॉर लोकल’ च आवाहनात् प्रेरितः,अस्माभिः दिल्लीस्य प्रतिव्यापारे, प्रतिगृहे स्थानिय हस्तनिर्मित वस्तूनि प्रचार्यन्ते।

एतत् कार्यं मृत्तिकारकला-कौशलस्य सम्मानं दातुम्, भारतीयकौशलं भारतस्य

चिह्नं स्थापयितुम्।

---------------

हिन्दुस्थान समाचार