खादी उत्सव २०२५ मध्ये छात्रैः फैशन शो प्रस्तुता
नवीन दिल्ली, ५ अक्टूबरमासः (हि.स.)। दिल्लीमध्ये भारतस्य पारंपरिक हैंडलूम तथा खादी धरोहरस्य उत्सवः “खादी उत्सव २०२५ (वस्त्रकथा २.०)” आईएनए दिल्ली हाट मध्ये आचिन्तितः। खादी उत्सवः १५ अक्टूबर पर्यन्तं चलिष्यति। अस्मिन उत्सवे १०० अतिशयः स्टॉल् उपर हस्त
खादी उत्सव 2025 में दिल्ली के उद्योग मंत्री मनजिंदर सिंह सिरसा फैशन प्रस्तुतियों की रचनात्मक टीमों के साथ


नवीन दिल्ली, ५ अक्टूबरमासः (हि.स.)।

दिल्लीमध्ये भारतस्य पारंपरिक हैंडलूम तथा खादी धरोहरस्य उत्सवः “खादी उत्सव २०२५ (वस्त्रकथा २.०)” आईएनए दिल्ली हाट मध्ये आचिन्तितः। खादी उत्सवः १५ अक्टूबर पर्यन्तं चलिष्यति। अस्मिन उत्सवे १०० अतिशयः स्टॉल् उपर हस्तनिर्मितवस्त्राणि, कालीनानि, गहवाराणि, सजावटी वस्तूनि च पारंपरिकं खाद्यसामग्री च प्रदर्शितानि।

दिल्ली खादी एवं ग्रामोद्योग बोर्डेन आयोज्ये अस्मिन् उत्सवे दिल्ली मिरांडा हाउस, हिन्दू कॉलेज, खालसा कॉलेज, तथा अपैरल ट्रेनिंग एण्ड डिजाइन सेंटर (एटीडीसी) छात्रैः खादी आधारित फैशन शो प्रस्तुता। कार्यक्रमे भाषणं कुर्वन् उद्योग-मन्त्री मनजिंदर सिंह सिरसा उक्तवान् —

“खादी अस्माकं देशस्य आत्मा अस्ति। एषः केवलं वस्त्रं नास्ति, किन्तु कर्मशीलजनानां सम्मानं तथा ग्रामीण भारतस्य धड्कनं अपि। प्रत्येकं मीटरं खादी परिधानं कृत्वा कारीगराणां हस्तं बलवान् करोतु तथा पृथिवीं रक्षति। फैशन उद्योगः विश्वस्य द्वितीयं प्रदूषणजनकं उद्योगम् इति मन्यते, परन्तु खादी हस्तनिर्मितम्, टिकाऊ च प्रकृति-स्नेहितम्। प्रधानमन्त्री नरेन्द्र मोदी स्वदेशी अपनाओ अभियानस्य कारणेन देशे पुनः खादी प्रति गर्व तथा आत्मनिर्भरता जाग्रताः। मार्केट् मध्ये चीनी वस्तूनि न्यूनतया प्रचलन्ति। खादी प्रोत्साहयेमहि तर्हि रोजगारं तथा पर्यावरणं उभयं संवर्धयाम।”

सिरसा उक्तवान् — “अयं उत्सवः देशस्य आत्मनिर्भरता तथा ‘स्वदेशी गौरव’ भावस्य प्रतीकः। युवासु छात्रेषु सह मिलित्वा नूतनं व्यवहारिकं परिवर्तनं आनयामः, यतः लोकाः विदेशी वस्तूनि न, स्वदेशी वस्तूनि अपनयन्तु। विदेशी वस्त्राणि क्रेतुं अस्माकं परिचयम् दुर्बलयति, किन्तु भारतीय वस्त्राणि क्रेतुं तद्वृत्तं बलयति।”

दिल्लीमध्ये खादी आन्दोलनस्य पुनरुत्थाने सुखं व्यक्त्यते। सिरसा उक्तवान् — “कदाचित् दिल्ली खादी बोर्डस्य स्थिति एवम् आसीत यत् वर्षे एक लक्षं रुप्यकाणां कार्यं अपि न जाता। किन्तु अद्य प्रथमं चत्वारिंशत्सलानि मध्ये दिल्ली शासनं खादीं स्वस्य औद्योगिक-नीतौ केन्द्रे स्थापयति। मुख्यमंत्री रेखा गुप्ता नेतृत्वे अस्माभिः खादी पुनः स्थापनं कुर्वामः — कारीगराय नूतन अवसरः, स्किल डेवलपमेंट च सेंटर ऑफ एक्सीलेंस कार्यक्रमाः अपि सञ्चाल्यन्ते।”

कार्यक्रमे एटीडीसी वरिष्ठ उपाध्यक्ष राकेश वैद तथा महानिदेशक डॉ. विजय माथुर उपस्थिताः, यैः मन्त्री मनजिंदर सिंह सिरसा सह सहकार्ये षड-थीम-आधारित फैशन प्रस्तुतीनां रचनात्मक-टीमाः सम्मानिताः। एटीडीसी प्रस्तुति “धरोहर – द हेरिटेज वीव”, मिरांडा हाउस “ईस्ट टू वेस्ट – फ्यूज़न ऑफ ट्रडिशन एंड एम्पावरमेंट”, खालसा कॉलेज “खादी बियॉन्ड बाउंड्रीज़”, हिन्दू कॉलेज “फैब्रिक ऑफ इंडिया”, एटीडीसी “जोड़” तथा “ब्लैक एंड व्हाइट सागा” मुख्य आकर्षणम् आसन्।

कार्यक्रमे सिरसा कारीगरेभ्यः हस्तनिर्मित शॉल्, कश्मीरी पश्मीना, दीपानि च क्रेतुं स्वदेशी वस्तूनां प्रोत्साहनं कृतवन्तः। भुगतानं डिजिटल-रूपेण यूपीआई द्वारा कृतम्, यतः डिजिटल इंडिया च स्वदेशी च भावना उभया सशक्तीकृतः। सिरसा उक्तवान् — “अस्माकं दिवाली ‘स्वदेशी वाली दिवाली’ भवतु। यदा कारीगरात् वस्त्राणि क्रेतुं, तदा अस्माभिः एकस्मात् गृहम् अन्यस्मिन गृहे प्रकाशः प्रसारितः। स्वदेशी न केवलं प्राचीन चिन्तनम् — अद्य भारतस्य नूतन गौरवः तथा आत्मविश्वासस्य परिचयः अस्ति।”

हिन्दुस्थान समाचार