स्वयंसेवकेभ्यः कथिता डॉ. हेडगेवारस्य जीवनयात्रा
देहरादूनम्, ५ अक्टूबर (हि.स.)।आरएसएस-संस्थायाः शताब्दी-शंखनादः अद्य सुभाष-नगरस्य सुभाष-बस्तौ निनादितः। शताब्दी-वर्षस्य तथा विजय-दशमी-कार्यक्रमस्य उत्सवः परम-उत्साहेन आयोजितः। समारोहे समाजस्य सर्ववर्गैः सहभागिता कृताऽभूत्। कार्यक्रमस्य मुख्य-वक्ता सत
कार्यक्रम में मौजूद स्वयंसेवक।


देहरादूनम्, ५ अक्टूबर (हि.स.)।आरएसएस-संस्थायाः शताब्दी-शंखनादः अद्य सुभाष-नगरस्य सुभाष-बस्तौ निनादितः। शताब्दी-वर्षस्य तथा विजय-दशमी-कार्यक्रमस्य उत्सवः परम-उत्साहेन आयोजितः। समारोहे समाजस्य सर्ववर्गैः सहभागिता कृताऽभूत्।

कार्यक्रमस्य मुख्य-वक्ता सतेंद्रः नाम महानगर-कार्यवाहः दीप-प्रज्वलनं कृत्वा शस्त्र-पूजनं च कृत्वा कार्यक्रमस्य शुभारम्भं अकरोत्।

कार्यक्रमे मुख्य-आकर्षणम् आसीत् — पञ्चविंशतिवर्षात् आरभ्य पञ्चवर्षपर्यन्तं आयुः यावत् स्वयंसेवकाः, ये शरीरिक-कार्यक्रमे भागं गृहीत्वा उपस्थिताः आसन्। मुख्य-वक्ता सतेंद्रः सर्वान् स्वयंसेवकान् प्रति संघस्य शतवर्षीय-यात्रां विषये अवदत्।

सः संघस्य संस्थापकस्य डॉ. केशव-राव-बलिराम-हेडगेवारस्य जीवन-परिचयं दत्तवान्। अवदत् च — संघस्य स्थापनेभ्यः आरभ्य १९४० पर्यन्तं संघः देशस्य सर्वेषु प्रान्तेषु विस्तारितः आसीत्।

गुरुजी-संबन्धे सः विस्तीर्णरूपेण वर्णनं अकरोत्। सः स्वयंसेवकान् प्रति आह्वानं कृत्वा उक्तवान् यत् “संघकार्यं शीघ्रतरं गतिमानं कर्तव्यम्। सर्वे मिलित्वा कन्धे-कन्धे मिलित्वा गन्तव्यम्।” सः पञ्च-परिवर्तनानि अपि उल्लिखितवान्।

अस्मिन् अवसरे वृहद्-सङ्ख्यायां मातृ-शक्तयः तथा सुभाष-नगर-निवासिनः प्रबुद्ध-जनाः च उपस्थिताः आसन्।

दक्षिणी-महानगर-प्रचार-प्रमुखः मनीषः बागडी नामकः अवदत् यत् “अद्य महानगर-दक्षिण-प्रदेशे कुलं सप्तत्रिंशत् कार्यक्रमाः सम्पन्नाः।

तेषु राम-नगर-मण्डले पञ्च, केदार-नगर-मण्डले पञ्च, महाराणा-प्रताप-नगर-मण्डले चत्वारः,

सुभाष-नगर-मण्डले त्रयः, शिवाजी-नगर-मण्डले पञ्च, प्रेम-नगर-मण्डले त्रयः, विवेकानन्द-नगर-मण्डले द्वौ,

गुरुरामराय-नगर-मण्डले चत्वारः, लक्ष्मण-नगर-मण्डले त्रयः, जगन्नाथ-नगर-मण्डले एकः तथा मानक-सिद्ध-नगर-मण्डले द्वौ कार्यक्रमौ जातौ। अद्यावत् कुलं महानगर-मण्डले चतुःसप्ततिः कार्यक्रमाः सम्पन्नाः।”

हिन्दुस्थान समाचार