Enter your Email Address to subscribe to our newsletters
– मृत-स्त्रिणां प्रति व्यक्ताः शोक-संवेदनाः
जबलपुरम्, ०५ अक्टूबर (हि.स.)।मध्यप्रदेशस्य लोक-निर्माण-मन्त्री राकेशः सिंहः रविवासर-सायंकाले सूपाताल-स्थितं जानकीरमण-चिकित्सालयं गत्वा तत्र उपचारार्थं उपविष्टायाः गढ़ा-चल-समारोह-काले जातायाः दुर्घटनायां आहतायाः एकादश-वर्ष-वयस्याः बालिकायाः चेतनायाः केवट-परिवारस्य सदस्यैः सह साक्षात् समागत्य तस्याः स्वास्थ्य-वृत्तं ज्ञातवान्।
मन्त्री सिंहेन चिकित्सालयस्य वैद्यैः सह चेतनायाः उपचार-विषये विस्तृतं विवरणं ज्ञातम्, तथा तेषां प्रति उक्तं यत् “चिकित्सायां कोऽपि अभावः न भवेत्” इति निर्देशः अपि दत्तः।
लोक-निर्माण-मन्त्रिणा चेतनायाः माता राजकुमारी-केवट तथा पिता बल्लू-केवट इत्येताभ्यां सह संवादः कृतः, ताभ्यां उक्तं च यत्, “बालिकायाः उपचारस्य विषये किञ्चिदपि चिन्ता न कुर्वन्तु” इति।
विदितं भवतु – द्वौ दिवसौ पूर्वं गढ़ा-चल-समारोह-काले गुलौआ-चौक-समीपे स्वागत-मञ्चस्य ट्रसः पतित्वा चेतनायाः मस्तिष्के आघातः जातः। अस्मिन् अपघाते एकस्याः स्त्रियां मृत्युः अपि अभवत्।
लोक-निर्माण-मन्त्री राकेशः सिंहः अस्याः दुर्घटनायाः मृत-स्त्रिणां प्रति गाढं शोक-संवेदनां व्यक्तवान्।
हिन्दुस्थान समाचार