Enter your Email Address to subscribe to our newsletters
नवदिल्ली, ५ अक्टूबरमासः (हि.स.)। दिल्लीस्य मुख्यमंत्री रेखा गुप्ता उक्तवन्तः – भगवान परशुरामस्य जीवनम् ज्ञानस्य, साहसस्य च मर्यादायाः अद्भुत संगमः अस्ति। तेषां आदर्शाः अस्मान् शिक्षयन्ति यत् धर्मस्य सारः केवलं आचरणे नास्ति, किन्तु समाजस्य प्रति उत्तरदायित्वे अपि अन्तर्भाव्यते। मुख्यमंत्री उक्तवन्तः एष विचारं रविवार् दिवसे अन्तरराज्यीय ब्राह्मण सम्मलेने व्यक्तवन्तः। कार्यक्रमः पीतमपुरा स्थितं वेस्ट एन्क्लेव मध्ये श्री मैथिली ब्राह्मण सभा, दिल्ली प्रदेश द्वारा आयोज्यते। मुख्यमंत्री उक्तवन्तः – दिल्ली शासनस्य लक्ष्यं यत् प्रत्येकवर्गस्य जनानां समान अवसरः लभेत, तथा सर्वेषां समुदायानां योगदानं सम्मानपूर्वक स्वीक्रियते। कार्यक्रमे दिल्ली शासनस्य समाज कल्याण मंत्री रविन्द्र इंद्राज सिंह, हरियाणा शासनस्य मंत्री डॉ. अरविंद शर्मा, तथा विधायक पूनम भारद्वाज उपस्थिताः आसन्। मुख्यमंत्री समाजस्य प्रतिनिधिभ्यः आह्वानं कृतवन्तः यत् ते भगवान परशुरामस्य जीवनम्, आदर्शाः च शिक्षायाः प्रेरणा स्वीक्रियन्तु। मुख्यमंत्री उक्तवन्तः – समाजस्य एकता तस्य सर्वश्रेष्ठं बलम् अस्ति। संगठितः समाजः एव वास्तविकं प्रगति साधयितुं शक्नोति। मुख्यमंत्री उक्तवन्तः – “ब्राह्मण समाजः केवलं शास्त्राणां उपासकः न, किन्तु शस्त्रस्य अपि रक्षकः आसीत्, येन धर्म, शिक्षा च सद्भावनायाः दीपः निरन्तरं प्रज्वलितः।” मुख्यमंत्री उक्तवन्तः – दिल्लीस्य विकासदिशायाम् सर्ववर्गेभ्यः सहयोगं याचयन्ति। तेषां कथनम् – “अद्य समयः आगतः यत् दिल्ली स्वस्य विकासगतिको तीव्रयेत् तथा विकसितं राजधानी रूपेण उदाहरणं प्रदर्शयेत्। दिल्ली शासनस्य लक्ष्यं यत् प्रत्येकवर्गस्य जनाः समान अवसरं लभन्तु तथा सर्वेषां समुदायानां योगदानं सम्मानपूर्वक स्वीक्रियते।”
हिन्दुस्थान समाचार