भोपालम् – वनविहारमध्ये वन्यजीवसंरक्षणार्थ रन फॉर वाइल्ड लाइफ आयोजितम्
भोपाल, ५ अक्टूबर (हि.स.)। मध्यप्रदेशराज्यस्य राजधानी भोपालस्य राष्ट्रीय उद्यान वनविहारमध्ये, राज्यस्तरीय वन्यजीवसप्ताहस्य पञ्चमे दिने रविवासरे, वन्यजीवसंरक्षणार्थ विभिन्नाः अशासकीय संस्थाः तथा पर्यावरणे रुचि धारयन्तः लगभग ६०० जनाः सहभागित्वं कृतवन्
भोपालः वन विहार में वन्य जीव संरक्षण के लिये हुई रन फॉर वाइल्ड लाइफ


भोपालः वन विहार में वन्य जीव संरक्षण के लिये हुई रन फॉर वाइल्ड लाइफ


भोपाल, ५ अक्टूबर (हि.स.)।

मध्यप्रदेशराज्यस्य राजधानी भोपालस्य राष्ट्रीय उद्यान वनविहारमध्ये, राज्यस्तरीय वन्यजीवसप्ताहस्य पञ्चमे दिने रविवासरे, वन्यजीवसंरक्षणार्थ विभिन्नाः अशासकीय संस्थाः तथा पर्यावरणे रुचि धारयन्तः लगभग ६०० जनाः सहभागित्वं कृतवन्तः। दौडः वनविहारगेट क्रमांक-२ आरभ्य डिपो चौराहा, पॉलिटेक्निक चौराहा, श्यामला हिल्स च गत्वा बोट क्लब समीपे वनविहारगेट क्रमांक-१ सम्पूर्णा अभवत्। विजेतृभ्यः मध्यप्रदेश राज्य वन्य प्राणी बोर्डस्य पूर्वसदस्यः अभिलाष खांडेकर पुरस्काराणि प्रमाणपत्राणि च वितरणं कृतवन्तः।

वन्यजीवसप्ताहे प्रातःकाले १०:३० वादे, “वनोः मध्ये पर्यटनं वन्यजीवसंरक्षणे सहायकं अस्ति” इत्यस्मिन विषयें शिक्षक वादविवाद प्रतियोगितायाः आयोजनं अभवत्। अस्मिन प्रतियोगितायाम् २२ प्रतियोगिनः भागं गृह्णीत्वा पक्षे विपक्षे च स्वविचारान् उक्तवन्तः। अस्मिन अवसरि वनविहार राष्ट्रीय उद्यानस्य संचालकः विजय कुमार तथा सहायकसंचालिका डॉ. रूही हक उपस्थिताः आसन्।

६ अक्टूबर दिनाङ्के वन्यजीवसप्ताहस्य षष्ठे दिने प्रातः ६:००-८:३० वादनुसार पक्षीअवलोकनशिबिर आयोज्यते। छात्रछात्रायाः कृते प्रातः ९:००-दोपहर १२:०० वादनुसार रेस्क्यू तथा वन्यजीवसंरक्षण उपकरणानां उपयोगस्य कार्यशाला आयोज्यते। अन्य प्रतियोगिन्यां मध्ये वाइल्ड लाइफ एवं नेचर एक्सपो कार्यक्रमः प्रातः १०:०० वादनुसार भविष्यति। तदनन्तरम्, “वन्यजीवसंरक्षणेन सह विकासः संभवः” इत्यस्मिन विषयें प्रातः १०:३०-दोपहर १२:०० वादनुसार वादविवादप्रतियोगिता आयोज्यते।

तत्र अतिरिक्तं, मानव-वन्यजीव-सह-अस्तित्वम्, मिशन लाइफ तथा नो टू प्लास्टिक इत्यादिषु विषयेषु पर्यटकाणां कृते वॉक थ्रू क्विज कम एक्जीबिशन आयोज्यते, यत् वनविहारस्थित विहारवीथिका, स्नेक पार्क, टाइगरबाड़ इत्यत्र भविष्यति।

हिन्दुस्थान समाचार