Enter your Email Address to subscribe to our newsletters
भोपाल, ५ अक्टूबर (हि.स.)।
मध्यप्रदेशराज्यस्य राजधानी भोपालस्य राष्ट्रीय उद्यान वनविहारमध्ये, राज्यस्तरीय वन्यजीवसप्ताहस्य पञ्चमे दिने रविवासरे, वन्यजीवसंरक्षणार्थ विभिन्नाः अशासकीय संस्थाः तथा पर्यावरणे रुचि धारयन्तः लगभग ६०० जनाः सहभागित्वं कृतवन्तः। दौडः वनविहारगेट क्रमांक-२ आरभ्य डिपो चौराहा, पॉलिटेक्निक चौराहा, श्यामला हिल्स च गत्वा बोट क्लब समीपे वनविहारगेट क्रमांक-१ सम्पूर्णा अभवत्। विजेतृभ्यः मध्यप्रदेश राज्य वन्य प्राणी बोर्डस्य पूर्वसदस्यः अभिलाष खांडेकर पुरस्काराणि प्रमाणपत्राणि च वितरणं कृतवन्तः।
वन्यजीवसप्ताहे प्रातःकाले १०:३० वादे, “वनोः मध्ये पर्यटनं वन्यजीवसंरक्षणे सहायकं अस्ति” इत्यस्मिन विषयें शिक्षक वादविवाद प्रतियोगितायाः आयोजनं अभवत्। अस्मिन प्रतियोगितायाम् २२ प्रतियोगिनः भागं गृह्णीत्वा पक्षे विपक्षे च स्वविचारान् उक्तवन्तः। अस्मिन अवसरि वनविहार राष्ट्रीय उद्यानस्य संचालकः विजय कुमार तथा सहायकसंचालिका डॉ. रूही हक उपस्थिताः आसन्।
६ अक्टूबर दिनाङ्के वन्यजीवसप्ताहस्य षष्ठे दिने प्रातः ६:००-८:३० वादनुसार पक्षीअवलोकनशिबिर आयोज्यते। छात्रछात्रायाः कृते प्रातः ९:००-दोपहर १२:०० वादनुसार रेस्क्यू तथा वन्यजीवसंरक्षण उपकरणानां उपयोगस्य कार्यशाला आयोज्यते। अन्य प्रतियोगिन्यां मध्ये वाइल्ड लाइफ एवं नेचर एक्सपो कार्यक्रमः प्रातः १०:०० वादनुसार भविष्यति। तदनन्तरम्, “वन्यजीवसंरक्षणेन सह विकासः संभवः” इत्यस्मिन विषयें प्रातः १०:३०-दोपहर १२:०० वादनुसार वादविवादप्रतियोगिता आयोज्यते।
तत्र अतिरिक्तं, मानव-वन्यजीव-सह-अस्तित्वम्, मिशन लाइफ तथा नो टू प्लास्टिक इत्यादिषु विषयेषु पर्यटकाणां कृते वॉक थ्रू क्विज कम एक्जीबिशन आयोज्यते, यत् वनविहारस्थित विहारवीथिका, स्नेक पार्क, टाइगरबाड़ इत्यत्र भविष्यति।
हिन्दुस्थान समाचार