Enter your Email Address to subscribe to our newsletters
सिवनी, ०५ अक्टूबरमासः (हि.स.)।मध्यप्रदेशस्य सिवनी-जिलान्तर्गतं पेंच् व्याघ्र-अभयारण्यं (Pench Tiger Reserve) इत्यस्मिन् वन्यजीव-संरक्षण-सप्ताहस्य अवसरं प्रति विविध-रङ्ग-बद्धाः कार्यक्रमाः आयोज्यन्ते। रविवासरे तत्र मुख-चित्रणं (Face Painting) तथा हस्त-अङ्कन-प्रतियोगिता (Palm Painting) आयोजिता।
पेंच् व्याघ्र-अभयारण्यस्य उपसंचालकः रजनीशः कुमारः सिंहः अवदत् यत् रविवासरे पेंच् व्याघ्र-अभयारण्येन “माउन्ट् लिटेरा जी विद्यालये” (बारापत्थर-सिवनी-स्थिते) विद्यालय-विद्यार्थिभिः सह, तथा मुक्त-श्रेण्यां अन्तर्गतं मुख-चित्रणं च हस्त-अङ्कन-प्रतियोगिता च आयोजिते। अस्मिन् कार्यक्रमे विविधानां विद्यालयानां विद्यार्थीना उत्साहपूर्णं सहभागित्वं कृतम्।
सप्तम्यां अक्टूबर् २०२५ तिथौ (प्रातः ०९ वादने) “वेशभूषा-प्रतियोगिता” अपि आयोज्यते, यस्य विषयः अस्ति – वनं च वन्य-प्राणी च (केवलं प्राथमिक-विद्यालय-विद्यार्थिनां कृते)। ततः पश्चात् पुरस्कार-वितरणं समापन-समारोहश्च भविष्यतः।
हिन्दुस्थान समाचार