मुख्यमन्त्रिणा भूपेन्द्रेण पटेलेन सह राज्यस्तरीयं घुमन्तु-विमुक्तजाति-महासम्मेलनम्
अहमदाबाद, ०५ अक्टूबर (हि.स.)। मुख्यमन्त्री भूपेन्द्रः पटेलः रविवासरे अहमदाबादे आयोजिते घुमन्तु-विमुक्तजातीनां राज्यस्तरीय-महासम्मेलनम् उद्घोषयत, स्पष्टतया उक्तवान् — “यैः कस्यापि पृष्टं न जातम्, तेषां अन्त्योदय-गरिब्-वञ्चितानां पूजा मोदीजनैः कृतम्।
घुमंतू और विमुक्त जातियों का राज्य स्तरीय महासम्मेलन


महासम्मेलन में संबोधित करते हुए मुख्यमंत्री


अहमदाबाद, ०५ अक्टूबर (हि.स.)।

मुख्यमन्त्री भूपेन्द्रः पटेलः रविवासरे अहमदाबादे आयोजिते घुमन्तु-विमुक्तजातीनां राज्यस्तरीय-महासम्मेलनम् उद्घोषयत, स्पष्टतया उक्तवान् — “यैः कस्यापि पृष्टं न जातम्, तेषां अन्त्योदय-गरिब्-वञ्चितानां पूजा मोदीजनैः कृतम्।” अस्मिन अवसरे राज्यस्य सूचना-विभागेन सूचितम् यत् डीएनटी-फाउण्डेशनस्य आयोजनाय महा-सम्मेलनं जातम्, यत्र राज्यभरतः घुमन्तु-विमुक्तजातीनां जनाः उपस्थिताः आसन्।

मुख्यमन्त्री उक्तवान् — “अतीते एषः प्रश्नः आसीत् यत् घुमन्तु-विमुक्तजाति-संघः कथं अग्रे गच्छति। किन्तु अस्माभिः प्रधानमन्त्री श्री नरेन्द्र मोदी इव सक्षम नेतृत्वं लब्धम्। प्रत्येकं व्यक्तिं च समाजं च सह-नयनेन 'सबका साथ, सबका विकास, सबका विश्वास, सबका प्रयास' ध्येयः साकारः अभवत्।”

सः उक्तवान् — “लघुतम् अपि व्यक्ते विषये चिन्त्य सरकारी योजनाः नीतयश्च निर्मिताः। विकसित-भारतस्य निर्माणाय हाशियेषु स्थितान् मध्यमवर्गीयान् च केन्द्रे स्थापयित्वा तेषां विकासे संलग्नं कृतम्।”

मुख्यमन्त्री भूपेन्द्रः पटेलः बालकेभ्यः शिक्षायाः महत्वं व्याख्याय बालकोत्साहं वर्धयितुं उक्तवान्। “सरकारः युष्माकं पुत्र-पुत्रीणां पठित्वा अग्रे गमनाय बहूनि योजनानि निर्मितवती। गतत्रि-वर्षेषु घुमन्तु-विमुक्तजातीनां २७ लक्षाधीक-लाभार्थिभ्यः २९७ करोड़-रुप्यकाणां छात्रवृत्ति-सहायता प्रदत्ता, तथा ८४४८ लाभार्थिभ्यः १०५ करोड़-रुप्यकाणां ऋण-सहायता प्रदत्ता।” सः अपि उक्तवान् — “वर्तमान-काले देश-जगत्-समय-आवश्यकतानुसार बालकाः पदं पदं मिलित्वा पठित्वा अग्रे गच्छन्ति। यत्र आवश्यकता भविष्यति, तत्र सरकारः सह-स्थितुं सन्नद्धा अस्ति। एवं च, बहुभिः बहुभिः मातृभिः च स्व-सहायता-समूहादिषु योजनानां लाभं गृह्य आत्मनिर्भरं भवितुम् प्रेरिताः।”

सामाजिक-न्याय-अधिकारिता-मन्त्रिणी भानुबेनः बाबरिया उक्तवती — “तत्कालीन मुख्यमन्त्री नरेन्द्र मोदी घुमन्तु-विमुक्तजातीनां स्थायी-निवासाय 'स्वगृह' प्रदत्तुं आरम्भं कृतवान्। २८ घुमन्तु-जातीनां च १२ विमुक्त-जातीनां च समष्टेः ४० जातयः सामाजिक-शैक्षणिक दृष्ट्या अतीव पिछडिताः। तदा राज्य-सरकारः २०१५ तमे वर्षे तेषां निमित्तं निगम-संस्थापनं कृतवती।”

अस्मिन कार्यक्रमे मुख्यमन्त्री भूपेन्द्रः पटेलः पद्मश्री भानुभाई चितारा सम्मानितवन्तः। अस्मिन अवसरे राज्यसभा-सांसद् च भाजपा ओबीसी मोर्चा राष्ट्राध्यक्षः डॉ. के. लक्ष्मणः, राज्यसभा-सांसद् तथा प्रदेश भाजपा ओबीसी मोर्चा अध्यक्षः मयंकः नायकः, अहमदाबाद-महापौरः प्रतिभा जैनः, नगर-भाजपा-अध्यक्षः पेरकभाई शाहः, भरतभाई पटणी, प्रवीणभाई धुगे, सागरभाई रायका च, तथा राज्यभरतः घुमन्तु-विमुक्तजातीनां अग्रणीजनाः उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार