Enter your Email Address to subscribe to our newsletters
मन्दसौर, ०५ अक्टूबरमसब (हि.स.)। मध्यप्रदेशस्य नगरमध्ये रविवासरे सकल-जैन-समाज-मन्दसौरस्य प्रतिभा-सम्मान-समारोहम् सम्पन्नः। अस्य समारोहतः गुलाबचन्द-बडजात्या धार्मिक-पारमार्थिक-ट्रस्टेन आयोजनं कृतम्, यस्मिन् कक्षा-प्रथमात् द्वादशपर्यन्तं प्रतिभावान् छात्रान् सम्मानिताः अभवन्। एवं च अस्मिन् वारे समाजे उच्च-शिक्षां ग्रहणकर्तारः अपि सम्मानिताः आसन्, यस्यां श्रेण्यां चार्टर्ड्-अकौण्टण्ट् (CA), अभियन्ता (Engineer), वैद्य (Doctor) इत्यादयः सम्मिलिताः आसन्।
उक्त-आयोजने मुख्य-अतिथिरूपेण राज्यसभा-सांसद् बंशीलाल-गुर्जरः, विधायकः विपिन-जैनः, तथा लिवर-प्रतिस्थापन-शल्य-चिकित्सकः डॉ. विनियेन्द्रः पामेचा विशेषतया उपस्थिताः आसन्। अस्मिन् अवसर उपसंयोजकः सुरेन्द्रः लोढा, गुलाबचन्द-बडजात्या धार्मिक-पारमार्थिक-ट्रस्टस्य शान्तिलालः बडजात्या, अध्यक्षः जयकुमारः बडजात्या, उपसंयोजकः अरविन्दः मेहता, महामन्त्री मनीषः सेठी, सुनीलः तलेरा, कोषाध्यक्षः भरतः कोठारी, युवा-प्रकोष्ठ-महामन्त्री सौरभः विनायका, महिला-प्रकोष्ठ-महामन्त्री सारिका-बाकलीवालः अपि मंचासिनाः आसन्।
कार्यक्रमस्य आरम्भे भगवान् महावीर-स्वामिनः चित्रे माल्यार्पणं कृत्वा विधिवत् कार्यक्रमस्य शुभारम्भः अभवत्। ततः अध्यक्षः जयकुमारः बडजात्या स्वागत-भाषणं दत्तवान्।
लिवर-प्रतिस्थापन-शल्य-चिकित्सकः डॉ. विनियेन्द्रः पामेचा अवदत् यत् सः मन्दसौरस्य पामेचा-कुलस्य पुत्रः अस्ति, अद्य तु लिवर-प्रतिस्थापन-क्षेत्रे कार्यरतः अस्ति। तेन उक्तं यत् भारत-देशे अंग-दानस्य अत्यन्त-आवश्यकता अस्ति, अंग-दानं कृत्वा वयं कस्यचित् जीवितं रक्षितुं शक्नुमः। तेन स्व-अनुभवानुसारं यथार्थ-दृष्टान्तान् अपि प्रस्तुतान्। सः अवदत् — “यदि वयं सामान्यं आहारं तथा व्यवस्थितं जीवन-शैलीं स्वीकरिष्यामः, तर्हि सदैव आरोग्यवन्तः भविष्यामः।”
समारोहे सर्वे उपस्थिताः प्रतिभावन्तः छात्राः शील्ड् तथा स्मृति-चिह्नेन सम्मानिताः। अस्मिन् अवसर उपस्थिताः आसन् तेषां अभिभावकाः अपि। कार्यक्रमस्य संचालनं प्रो. अशोकः कुमारः अग्रवालः अकरोत्, अन्ते आभार-प्रदर्शनं सकल-जैन-समाजस्य अध्यक्षः जयकुमारः बडजात्या अकरोत्।
हिन्दुस्थान समाचार