Enter your Email Address to subscribe to our newsletters
–मध्यप्रदेश शिक्षक संदर्भ समूहः डॉ. अवधेश प्रताप सिंह अभिनन्दितवान्
भोपालः, ५ अक्टूबरमासः (हि.स.)।
मध्यप्रदेश मानवाधिकार आयोगस्य सदस्यः डॉ. अवधेश प्रताप सिंह उक्तवन्तः – शिक्षायाः सह संस्काररक्षणस्य महती आवश्यकता अस्ति। ते अवदत् यत् देशस्य प्रदेशस्य च विकासाय शिक्षकेभ्यः महत्त्वपूर्णं योगदानम् अस्ति। शिक्षकेभ्यः मार्गदर्शनं लभते छात्रेण चरित्रस्य, चिन्तनस्य च भविष्यस्य निर्माणम्।
मानवाधिकार आयोगस्य सदस्यः डॉ. सिंह रविवासरे मध्यप्रदेश शिक्षक संदर्भ समूह, भोपाल अभिनन्दनसमारोहं सम्बोधितवन्तः। ते अवदत् – दूषिते वातावरणे बालकेभ्यः शिक्षायाः सह संस्काराणां जीवनमूल्यानां च संरक्षणस्य महती आवश्यकता अस्ति, केवलत: तर्हि बालकाः जिम्मेदाराः नागरिकाः भूत्वा समाजे श्रेष्ठभूमिकां निर्वहन्ति। ते अवदत् यत् शिक्षकेभ्यः उचितः सम्मानः अपि भवेत्।
श्रीसिंहेन अस्मिन् अवसरि मध्यप्रदेश शिक्षक संदर्भ समूहेन प्रकाशितद्वयोः दस्तावेजयोः विमोचनं अपि कृतम्। कार्यक्रमे क्षेत्रीय शिक्षा संस्थान, भोपाल – डॉ. अश्विनी कुमार गर्ग, शासकीय शिक्षक संगठन मध्यप्रदेशस्य प्रांतीय अध्यक्षः राकेश दुबे, शिक्षक समूहस्य संस्थापकः डॉ. दामोदर जैन, शिक्षके च उपस्थिताः।
हिन्दुस्थान समाचार