Enter your Email Address to subscribe to our newsletters
वाराणसी, ०५ अक्टूबरमासः (हि.स.)। राष्ट्रीय-स्वयंसेवक-संघस्य (आरएसएस) शताब्दी-वर्षे रविवासरे राष्ट्र-सेविका-समितेः काशी-दक्षिण-भागस्य स्वयंसेविकाभिः शस्त्र-पूजनं कृत्वा मुंशी-प्रेमचन्द-पार्कतः गणवेशेन सह पथ-संचलनं कृतम्।
स्वयंसेविकानां पथ-संचलनं मार्गगामिनां मध्ये आकर्षणस्य केन्द्रम् अभवत्।
तत: पूर्वं मुख्य-अतिथिः डॉ. नीलम्-मिश्र तथा समितेः धार्मिक-विभाग-प्रमुखा वैदेही नाम्नी उद्बोधनं कृतवत्यौ। कार्यक्रमस्य संयोजनं उर्मिला-मिश्रया कृतम्, संचालनं कविता-मालवीया अकुरुत, धन्यवाद-ज्ञापनं जिला-कार्यवाहिका कल्पना-विश्वकर्मणा कृतम्। कार्यक्रमे किरण-पाण्डेय, विभा, मीना आदयः उपस्थिताः आसन्।
आरएसएस-शताब्दी-वर्षस्य अवसरात् रविवासरे ओंकारेश्वर-नगरस्थ-लाट-भैरव-शाखायाः आयोजनेन विजयादशमी-उत्सवः तथा पथ-संचलनं सम्पन्नम्।
अत्र अनुशासिताः स्वयंसेवकाः पूर्ण-गणवेशेन अनुशासन-सहितं पथ-संचलनं कृतवन्तः। संचलनस्य कालः मार्गेषु स्वयंसेवकेषु पुष्पवर्षणं अपि कृतम्। पथसंचलनं जलालीपुरा, तेलियाना, हनुमान-फाटक, बलुआबीर, अम्बियामण्डी, हरतीर्थ मार्गेण गत्वा पीलीकोठी-दुर्गा-मन्दिरे समाप्तम्। तत: पूर्वं काशी-मध्य-भाग-सह-बौद्धिक-शिक्षण-प्रमुखः प्रभातः नामकः उद्बोधनं दत्तवान्।
शताब्दी-वर्षे पंच-परिवर्तनानि संघस्य लक्ष्यं – जयप्रकाशः।
आरएसएस-शताब्दी-वर्षे पञ्च-परिवर्तनानि एव समाजं संघमयम् कर्तुं सहायकानि भविष्यन्ति।
सर्वेभ्यः स्वयंसेवकेभ्यः आग्रहः अस्ति यत्, ते एतानि पञ्च-परिवर्तनानि प्रथमं स्वगृहेषु प्रयोजयन्तु, ततः पश्चात् समाजे प्रसारयन्तु।
रविवासरे एतानि वचनानि राष्ट्रीय-स्वयंसेवक-संघस्य शताब्दी-वर्ष-कार्यक्रमस्य अन्तर्गत-विजयादशमी-उत्सव-पथसंचलन-कार्यक्रमे पूर्वी-उत्तर-प्रदेश-क्षेत्रस्य क्षेत्र-प्रचारक-प्रमुखेन जयप्रकाशेन उक्तानि। काशी-दक्षिणे स्थिते कंदवा-गेट-बरेका-कार्यक्रम-स्थले सः उक्तवान् यत् “हिन्दू-समाजस्य विचारः परोपकार-परमार्थ-प्रधानः अस्ति। संघेन एषः विचारः आत्मसात् कृतः।”
तत: सः संघस्य शत-वर्षीय-यात्रां वर्णयन्, संघे उपरि कालान्तरे लघु-प्रतिबन्धानां च चर्चा अकुरुत।
कार्यक्रमस्य प्रारम्भे विश्वकर्मा-नगरस्य संघ-चालकः मुन्ना-प्रसादः तथा मुख्य-अतिथिः शस्त्र-पूजनं अकुरुताम्। अनन्तरं स्वयंसेवकाः पूर्ण-गणवेशेन दण्ड-सहितं नगरस्य विभिन्न-मर्गेषु पथ-संचलनं अकुर्वन्।
एवमेव काशी-दक्षिणस्य सन्त-रविदास-नगर-स्थित-जानकी-बस्त्याः जानकी-शाखायाः स्वयंसेवकाः त्रिकिलोमीटर-दीर्घं पथ-संचलनं कृतवन्तः।
अनुशासन-उत्साहाभ्यां सह शतशः स्वयंसेवकाः तत्र भागं गृहीत्वा उपस्थिताः।
कार्यक्रमस्य अध्यक्षता भारतीय-सैन्येभ्यः सेवानिवृत्तः कर्नल-भीम-सिंहः अकुरुत। अत्र काशी-प्रान्तस्य सह-संपर्क-प्रमुखः शस्त्र-पूजनं अकुरुत।
---------------
हिन्दुस्थान समाचार