दार्जिलिंग कलिम्पोंग इत्यनयोः नगरयोः प्रणाशः - सांसदो राजू बिष्टो ममता बनर्जीं प्रार्थितवान् ‘राज्य स्तरीय आपदा’ घोषणीया इति
सिलीगुड़ी, 6 अक्टूबरमासः (हि.स.)।दार्जिलिङ्ग् च कलिम्पोङ्ग् च प्रदेशयोः निरन्तरं तीव्रवृष्टि तथा भूमिस्खलनात् जायमानं विनाशं प्रति राजनैतिकचालना तीव्रताम् आगता। दार्जिलिङ्गस्य सांसदः तथा भारतीयजनतापक्षनेता राजू बिष्टः मुख्यमंत्री ममता बनर्जी इत्यस्
राजू बिष्ट


सिलीगुड़ी, 6 अक्टूबरमासः (हि.स.)।दार्जिलिङ्ग् च कलिम्पोङ्ग् च प्रदेशयोः निरन्तरं तीव्रवृष्टि तथा भूमिस्खलनात् जायमानं विनाशं प्रति राजनैतिकचालना तीव्रताम् आगता। दार्जिलिङ्गस्य सांसदः तथा भारतीयजनतापक्षनेता राजू बिष्टः मुख्यमंत्री ममता बनर्जी इत्यस्मै पत्रं लिखित्वा एषां प्राकृतिकविनाशं “राज्यस्तरीयआपदाः” इति घोषयितुं आग्रहं कृतवान्।

सांसदेन रविवासरे रात्रौ पत्रे उक्तं — दार्जिलिङ्ग, तराई च डुआर्स् क्षेत्रे निरन्तरं प्रचण्डवृष्टेः कारणेन व्यापकविनाशः जातः। पर्वतीयप्रदेशेषु कतिपयस्थलेषु भूमिस्खलनात् मार्गाः अवरुद्धाः सन्ति तथा शताधिकजनाः संकुचिताः सन्ति। सांसदेन उक्तं यत् यदि सर्वकारः एषां आपदां राज्यस्तरीयं घोषितयेत्, तर्हि प्रभावितजनानां प्रति राहत् तथा मुआवजा प्रदाने प्रक्रिया शीघ्रं सम्पाद्यते।

राजू बिष्टेन पत्रे पुनः स्मारितम् यत् वर्षे २०२३ तिस्तानद्याः आपदां राज्यसरकारेण “आपदा” इत्यत्र न घोषिता आसीत्, येन कारणेन तदा अनेकपीडितकुलानां उचितसाहाय्यं मुआवजाप्रदानं च न शक्यत। तस्मात् सांसदेन आग्रहः कृतः यत् एषा दोषपुनरावृत्ति न जायेत् तथा सरकार केन्द्रेन सह समन्वयेन राहत् पुनर्वासकार्ये प्राथमिकतां दत्तुम्।

सांसदेन अनेन अपि उक्तम् यत् राज्यसरकारेण केन्द्रसरकारेण सह समन्वयस्थाप्य सर्वविनष्टसंरचनानां पुनर्निर्माणं तथा प्रभावितकुलानां पुनर्वासाय दृढविन्यासः कर्तव्यः। सांसदेन आशां व्यक्ता यत् मुख्यमंत्री शीघ्रं एषु कृत्येषु पगं प्रयास्यन्ति, यतः उत्तरबंगालस्य पीडितानां सर्वसंभवसाहाय्यं लभ्येत।

एतेषां मध्ये, केन्द्रीयगृहमन्त्री अमितशाहः रविवासरे दार्जिलिङ्गसांसद राजू बिष्टेन दूरवाणीसंवादेन स्थिति-विवरणं प्राप्तवान्। सः आश्वासनं दत्तवान् यत् राष्ट्रियआपदमोचनबलस्य (एनडीआरएफ्) अतिरिक्तदलानि उत्तरबंगालं प्रेषणाय विचार्यन्ते।

अन्यतः मुख्यमंत्री ममता बनर्जी अपि उत्तरबंगालस्य स्थितेः विषये चिन्ता व्यक्तवती। सा नवान्ने स्थितनियन्त्रणकक्षात् स्थितिं निरन्तरं निरीक्ष्य, सोमवासरे मुख्यसचिवमनोजपन्त् सह दार्जिलिङ्ग् कलिम्पोङ्ग् च गन्तुम् निर्णयं कृतवती। मुख्यमंत्री सिलिगुड्यादेव सर्वं उत्तरबंगालं दृष्ट्वा निरीक्षणं करिष्यति।सूचनानुसारम् शनिवासरे रात्र्याः आरम्भात् तीव्रवृष्टेः कारणेन दार्जिलिङ्ग् कलिम्पोङ्ग् च क्षेत्रेषु भूमिस्खलनं जातम्। तिस्तानद्याः जलस्तरः वृद्धिं प्राप्तः, येन राष्ट्रियमार्गे जलसंचयः जातः। जीटीए प्रशासनस्य अनुसारं अद्यापि एषां आपदायाम् २० जनानां मृत्यु अभवत्, अनेकजनाः आहताः, कतिपयाः च अद्यापि लुप्ताः सूच्यन्ते। एनडीआरएफ्, राज्यआपदमोचनबलः, सेना च पुलिस् संयुक्ततया राहत् तथा उद्धारकार्ये संलग्नाः सन्ति।

हिन्दुस्थान समाचार