Enter your Email Address to subscribe to our newsletters
राष्ट्रीयस्वयंसेवकसंघस्य शताब्दीवर्षे रानीरेवतीदेवी–स्थानात् पथसञ्चलनम्।
प्रयागराजः, 6 अक्तुबरमासः (हि. स.)। आत्मनिर्भरभावनया जागृताः, वैश्विकैकतायाः समर्थकाः च वयम् एतत् सुनिश्चितुं यत्नं कुर्मः यत् निर्भरता न अस्माकं विवशता, किन्तु वयं स्वेच्छानुसारं स्वकार्यं कर्तुं समर्थाः इति। स्वदेश्याः स्वावलम्बनस्य च विकल्पः नास्ति इति विभागप्रचारकः सुबन्धुः सोमवासरे न्यायनगरस्थे रानी रेवतीदेवी–बस्त्याः संचलन–कार्यक्रमे मुख्यातिथिरूपेण भाषमाणः उक्तवान्।
सुबन्धुः विश्वासं व्यक्तवान् यत् शताब्दीवर्षे संघः एतत् सुनिश्चितं करिष्यति यत् व्यक्तित्वनिर्माणकार्यं सर्वदेशे विस्तार्यते। पञ्चपरिवर्तन–कार्यक्रमस्य उद्देश्यः अस्ति — स्वयंसेवकानां क्रियाकलापैः समाजस्य सर्ववर्गेषु सामाजिकाचारस्य सततपरिवर्तनम्।
तस्मिन् अवसरे सः पञ्चप्रणस्य अन्तर्गतं सामाजिकसमरसतां, स्वदेश्यभावनां, कुटुम्ब–प्रबोधनम्, पर्यावरणसंरक्षणम्, नागरिककर्तव्यं च विषये विस्तारतः अवदत्।
राष्ट्रीयस्वयंसेवकसंघस्य प्रयागदक्षिणभागस्य न्यायनगरक्षेत्रस्य रानीरेवतीदेवी–बस्त्याः संचलनं रानीरेवतीदेवी सरस्वतीविद्यानिकेतन इण्टर–कॉलेज–राजापुरात् आरब्धं जातम्। संघस्य शताब्दीवर्षस्य विजयदशमी–उत्सवस्य च उपलक्ष्ये,न्यायनगरस्य स्वयंसेवकैः चतुरकिलोमीटरपर्यन्तं पथसञ्चलनं कृतम्। संचलनमार्गः विद्यालयात् आरभ्य राजापुरमार्केट्, हनुमानमन्दिरं, सर्कुलररोड्, गङ्गानगरं, गली–संख्या–१ इत्येतानि गत्वा पुनः विद्यालये समाप्तः। अस्मिन् पथसञ्चलने २००–अधिकाः स्वयंसेवकाः सहभागी आसन्।
कार्यक्रमस्य मुख्यातिथिः विभागप्रचारकः सुबन्धुः, विशिष्टातिथिः दक्षिणभागस्य सहसंघचालकः एम्. एस्. बाजवा, प्रधानाचार्यः बांकेबिहारीपाण्डेय: च आसन्। पथसञ्चलनात् पूर्वं सुबन्धुः, एम्.एस्. बाजवा च परमपूज्यहेडगेवरजी, परमपूज्यगुरुजी, भगवान् श्रीरामचन्द्रजी इत्येषां चित्रेषु माल्यार्पणं पुष्पार्चनं च कृत्वा कार्यक्रमस्य शुभारम्भं कृतवन्तौ।
ध्वजस्थापनानन्तरं विद्यालयस्य आचार्यः दिनेशकुमारशुक्लः अमृतवचनम् आवोचत्। संगीताचार्यः मनोजगुप्तः “विश्वमङ्गलसाधनायाः वयं मौनपूजारिणः” इत्येकगीतं प्रस्तुतवान्।
कार्यक्रमात् पूर्वं “चरैवेति चरैवेति इति एव मन्त्रः अस्माकम्” तथा “संगठनं गढे चल सुपथं प्रति वर्धे चल” इत्युभे गीतयोः प्रस्तुती कृता।
कार्यक्रमे न्यायनगरस्य नगरसंघचालकः उदयप्रकाशः, नगरकार्यवाहः श्यामनारायणरायः, शारीरिकप्रमुखः वीरेंद्रः, मुख्यशिक्षकः अजयः, नगरसंपर्कप्रमुखः सुशीलः, नगरबौद्धिकप्रमुखः बांकेबिहारीपाण्डेयः, प्रयागदक्षिणस्य क्षेत्रस्य–प्रमुखः मनीषः, नगरप्रचारप्रमुखः कामेश्वरमिश्रः (मनोजः), विश्वहिन्दूपरिषदः प्रान्तमन्त्री प्रभुतिकान्तः च अन्ये बहवः स्वयंसेवकाः उपस्थिताः आसन्।
---
हिन्दुस्थान समाचार / अंशु गुप्ता