राजस्थानस्य षडधिकासु जिलासु महती वर्षा, बहुषु स्थलेषु जलमग्नता
जयपुरम्, 6 अक्टूबरमासः (हि.स.)।उत्तरभारते सक्रियवर्तमानः पश्चिमीविक्षोभः च बंगालसागरस्थस्य प्रणालीः च प्रभावः सोमवासरे राजस्थानराज्ये अनेकजिलिषु वर्षायाः परिपाटिं निरन्तरं सञ्चालयति। जयपुर, कोटा, बीकानेर्, सीकर्, अजमेर्, श्रीगङ्गानगर् तथा टोंक् इत
सीकर में मंगलवार सवेरे हुई बारिश


जयपुरम्, 6 अक्टूबरमासः (हि.स.)।उत्तरभारते सक्रियवर्तमानः पश्चिमीविक्षोभः च बंगालसागरस्थस्य प्रणालीः च प्रभावः सोमवासरे राजस्थानराज्ये अनेकजिलिषु वर्षायाः परिपाटिं निरन्तरं सञ्चालयति। जयपुर, कोटा, बीकानेर्, सीकर्, अजमेर्, श्रीगङ्गानगर् तथा टोंक् इत्यत्र प्रातःकालात् जमजमवृष्टिः अभवत्। कतिपयस्थलेषु मार्गेषु जलसंचयः जातः, येन जनानां क्लेशः जातः।

सीकरनगरस्य प्रातःकाले प्रायः अष्ट वादने ४० मि.मी. वर्षा अभवत्। सूरजपोलगेट् क्षेत्रे प्रायः एकफुटपर्यन्तं जलसंचयः अभवत्, अनेकदुकानान्तरे अपि जलप्रवेशः जातः। प्लास्टिकटंकिभिर्भरितः पिकअप् गड्ढे उन्मथितः। उक्तं यत् तत्र सीसीमार्गस्य निर्माणकार्यं सञ्चाल्यत, चालकाय गड्ढः न दृष्टः। ग्राम्यप्रदेशेषु सामान्यतः १८ मि.मी. वर्षा अभवत्, धोद् क्षेत्रे ४३ मि.मी. अधिकतमवृष्टिः अभवत्।

जयपुरनगरस्य प्रातःकाले साढेषटवादने वर्षा आरब्धा। मालवीयनगर्, जेएलएनमार्गः, खातीपुरारेलग्रन्थः तथा चौमूं क्षेत्रेषु तीव्रवृष्टिः अभवत्। चौमूंमध्ये प्रातः ५:१५ वादने आरब्धा वर्षा एकघंटपर्यन्तं प्रवर्तिता।

कोटाजिलायां रात्रिः शनिवासरात् आरभ्य कभी तीव्रं कभी अन्तरालवृष्टिः निरन्तरं अभवत्। वर्षायाः कारणेन तापमानं अवनतं जातम् तथा मौसमः सुभद्रः जातः। ग्राम्यप्रदेशेषु कटितस्य सोयाबीनफलेन हानिकामस्य आशंका व्यक्ता।

अजमेरजिलायां केकडीमध्ये प्रातःकाले वर्षा दशलघुक्षणपर्यन्तं अभवत्। किशनगढे अपि प्रातःनववादने वर्षारम्भः जातः। बीकानेरे प्रातःकाले निरन्तरं वर्षा अभवत्, येन तापमानं ४० डिग्रीसे. नीचं अभवत्।

श्रीगङ्गानगरजिलायाम् सोमवासरे प्रातः ३:३० वादने रिमझिमवृष्टिः निरन्तरं अभवत्। वर्षायाः कारणेन क्षेत्रे शीतलता वृद्धा। उदयपुर-अहमदाबाद राष्ट्रियमार्गे रात्रौ शनिवासरे पीप्ली-एतः ऋषभदेव टोल्प्लाझापर्यन्तं जलसंचयः अभवत्, येन वाहनचालनं प्रभावितम्।

टोंकजिलायाम् अपि कतिपयस्थले जलसंचयः जातः। देवलीउपखण्डस्य गावण्डी ग्रामपञ्चायते एका गृहे जलसंचयः जातः, येन खाद्बैगः नष्टाः।

वातावरणविभागेन सोमवासरे नवजिलासु नारंगसंकेतः तथा विंशतिजिलासु पीतसंकेतः प्रकाशितः। एतेषु क्षेत्रेषु कतिपयस्थले अक्रोलिकाः (ओले) गिरण्याशङ्का अपि सूचिता।

वातावरणविशेषज्ञैः उक्तं यत् आगामिनौ द्वौ दिनयोः वर्षायाः परिपाटिः निरन्तरं भविष्यति। तत्पश्चात् नवतमे अक्टूबरमासे राज्ये मौसमः स्पष्टः भविष्यति तथा शनैः शनैः शुष्कपरिस्थितिः अभवत्।

---------------

हिन्दुस्थान समाचार