Enter your Email Address to subscribe to our newsletters
गोरखपुरम्, 6 अक्तुबरमासः(हि.स.)। यदा प्रभातस्य अरुणिमा क्षितिजं स्पृशति स्म, तदा पिपराइचप्रदेशस्य मठिया ग्रामस्य मार्गाः भक्तिस्वरैः निनादिताः। “हर हर महादेव”, “बोल बम”, “जय श्रीराम” इत्यादिभिः घोषैः वायुः पुलकितोऽभवत्। ग्रामस्य प्राचीनशिवमन्दिरात् आरब्धा श्रीश्रीरुद्रमहायज्ञस्य दिव्या कलशशोभायात्रा समग्रं वातावरणं पावनं कृतवती। इवाभात् यथा स्वयमेव हिमालयात् अवतीर्य गङ्गाजलं कलशेषु वहति स्म, प्रत्येकं गृहद्वारं शिवमयं जातम्।
शतशः श्रद्धालवः, पारम्परिकवेषभूषिताः कन्याश्च शिरसि जलकलशान् धारयन्त्यः यदा पङ्क्त्याः संगच्छन्त्यः आसन्, तदा दृश्यं दिव्यम् अलौकिकं च जातम्। तासां पदशब्दैः सह ढोल–नगाडानां घोषः, शङ्खध्वनयः, मन्त्र–उच्चारणस्य नादः च मिलित्वा स्वर्गीयस्यानुभवम् इव निर्मितवन्तः। आकाशे लसन्तः भगवाध्वजाः, वातायाम् उड्डयमानानि पुष्पाणि, श्रद्धया नमितानि मस्तकानि— एष: दृश्यः केवलं भक्तिरेव न, किन्तु जीवन्ता संस्कृतिरेव आसीत्।
एषा शोभायात्रा मठियाशिवमन्दिरात् निर्गत्य मोटेश्वरशिवमन्दिरं, ततः लखेसरशिवमन्दिरं गत्वा पुनः मठियायाः प्राचीनशिवधामं प्रत्यावृत्ता। मार्गे सर्वत्र ग्रामवासिभिः पुष्पवृष्ट्या आरत्या च यात्रिकाणां स्वागतं कृतम्। केषांचित् स्थलेषु महिलाः मंगलगीतानि गायन्त्यः आसन्, अन्यत्र बालकाः “हर हर महादेव” इति घोषे लयं वहन्तः। सर्वेषां गृहद्वारेषु दीपाः प्रज्वालिताः, इव यथा स्वयं भगवान् शिवः गृहेषु विराजते स्म।
ग्रामप्रधानस्य चन्द्रिकासिंहस्य नेतृत्वे ग्रामवासिनां सक्रियसहभागितया एषः उत्सवः सांस्कृतिकमहामहोत्सवस्वरूपः जातः। युवानः मन्दिरमार्गान् पुष्पमालाभिः, तोरणद्वारैः, भगवाध्वजैः च शोभितवन्तः। महिलाभिः कलशसज्जा पूजासामग्रीणां च सूक्ष्मव्यवस्था कृता। वृद्धैः वैदिकमन्त्रैः समग्रवातावरणं पावनं कृतम्। क्वचित् चन्दनस्य गन्धः, क्वचित् घंटानां ध्वनिः, मध्ये श्रद्धायाः प्रवाहः सर्वान् एकसूत्रेण बद्धवान्। चन्द्रिकासिंहेन उक्तम्— “एषा शोभायात्रा केवलं धार्मिकक्रिया न, अपितु अस्माकं परम्परायाः पुनरुत्थानः अस्ति। यदा समाजः आस्थायाम् एकत्र भवति, तदा प्रत्येकं ग्रामं तीर्थं भवति, प्रत्येकः जनः साधकः च।”
मार्गे सर्वत्र सेवाशिविराः, जलपानकेन्द्राणि, भक्तिसंगीतम् इत्यादिभिः सह एषा यात्रा चलच्चित्रितसंस्कृतेः रूपेण विकसिताभवत्। बालकानां मुखेषु उल्लासः, युवानां हृदि उत्साहः, वृद्धानां च मुखेषु सन्तोषः प्रतिफलितः। यदा सूर्योदयकिरणाः कलशेषु पतन्ति स्म, तदा जलकणेषु उत्पन्नम् इन्द्रधनुः इव भाषते स्म— “यत्र आस्था, तत्रैव परमात्मा।”
कलशयात्रायां ग्रामप्रधानः चन्द्रिकासिंहः, पूर्वप्रधानः बिजहरा प्रदीपगुप्तः, सूरजजायसवालः, गिरधारीपाण्डेयः, श्रवणसिंहः, अशोकसिंहः, रमेशसिंहः, दुर्गविजययादवः, नकुलयादवः, अंगदनिषादः, सुधाकरगुप्तः, संजयगुप्तः, सुनीलसिंहः, श्यामुगुप्तः, रणविजययादवः, बलिरामयादवः, अशोकसिंहः, रामलक्षणनिषादः, ओमप्रकाशसिंहः, विकासचौधरी, श्यामुगुप्तः, लखेन्दरगुप्तः, नवरंगसिंहः, रामनारायणमल्लः, मदनसिंहः, सुरजनाथसिंहः, रामदयालयादवः, बाबूरामयादवः, राजूयादवः इत्यादयः सह सहस्रशः जनाः उपस्थिताः आसन्।
---
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता