Enter your Email Address to subscribe to our newsletters
भागलपुरम्, 6 अक्टूबरमासः (हि.स.)।मुख्यमन्त्रिमहिलारोजगारयोजनायाः अन्तर्गत सोमवासरे भागलपुरजलपदस्य ६२ सहस्रस्य महिलानां कोषेषु १० सहस्रमितो राशिः डीबीटी माध्यमेन प्रेषिता। एषा राशि पट्नात् बिहारमुख्यमन्त्री नीतिशकुमारैः प्रत्यक्षं लाभार्थिनां खातेषु स्थानांतरिता।
अस्मिन् अवसरे भागलपुरे समीक्षाभवनमध्ये कार्यक्रमस्य आयोजनं अभवत्। कार्यक्रमस्य अध्यक्षतां जिलाधिकारी डॉ. नवलकिशोरचौधरी कृतवती। पट्नात् प्रत्यक्षप्रसारणं समीक्षाभवनमध्ये उपस्थिताः अधिकारी तथा लाभार्थी महिलाः अवलोकितवन्तः।
जिलाधिकारी डॉ. नवलकिशोरचौधरी उक्तवान् यत् मुख्यमन्त्रिमहिलारोजगारयोजनायाः अन्तर्गत तृतीयपर्यायस्य राशि प्रेषिता। ते च उच्यन्ते यत् अद्यपर्यन्तं भागलपुरजिलस्य साढे त्रिलक्षे महिलासु एषा योजना लाभं प्रदत्तवती।
जिलाधिकारी सूचयन्ति यत् एषा योजना महिलासु आत्मनिर्भरत्वं च आर्थिकसामर्थ्यं च संवर्धयितुं महत् पदम्। एतत् योजनया महिलाः स्वजीविकाक्षेत्रे प्रगतिं कर्तुं शक्नुवन्ति तथा कुटुम्बस्य आर्थिकस्थितिः दृढा भविष्यति।
---------------
हिन्दुस्थान समाचार