जबलपुरे अद्य वृद्धजनसम्मानकार्यक्रमः भविष्यति, यस्मिन् केन्द्रीयमन्त्री डॉ. वीरेन्द्रकुमारः सम्मिलिष्यति
जबलपुरम्, 06 अक्टूबरमासः (हि.स.)। मध्यप्रदेशे जबलपुरे, समाजे वृद्धजनानां प्रति सम्मानम्, संवेदनाशीलता च तेषां योगदानस्य विषये जागरूकता वर्धयितुं लक्षयित्वा, अन्ताराष्ट्रियवृद्धजनदिवसस्य अवसरपर्यन्तम् अद्य (सोमवासरे) राष्ट्रीयस्तरीयः कार्यक्रमः आयो
वृद्धजन (प्रतीकात्मक तस्वीर)


जबलपुरम्, 06 अक्टूबरमासः (हि.स.)। मध्यप्रदेशे जबलपुरे, समाजे वृद्धजनानां प्रति सम्मानम्, संवेदनाशीलता च तेषां योगदानस्य विषये जागरूकता वर्धयितुं लक्षयित्वा, अन्ताराष्ट्रियवृद्धजनदिवसस्य अवसरपर्यन्तम् अद्य (सोमवासरे) राष्ट्रीयस्तरीयः कार्यक्रमः आयोज्यते। अस्मिन् कार्यक्रमे केन्द्रीयसामाजिक -न्याय एवम् अधिकारितामन्त्रिणः डॉ. वीरेन्द्रकुमारः, प्रदेशस्य सामाजिकन्यायएवंदिव्याङ्गजनकल्याणमन्त्रिणः नारायणसिंहकुशवाह, लोकनिर्माणमन्त्री राकेशसिंहः, राज्यसभासद्या: सुमित्राबाल्मीकि, सांसदः आशीषदुबे, विधायकः डॉ. अभिलाषपाण्डे च सम्मिलिष्यन्ति।

जनपदप्रशासनद्वारा प्रदत्तसूचनानुसारं, केन्द्रीयसामाजिक न्याय एवं अधिकारितामन्त्रालयेन तथा राज्यसरण्यः सामाजिकन्याय एवं दिव्याङ्गजनसशक्तीकरणविभागेन संयुक्तरूपेण, राइटटाउनस्थितमानसभवने अस्मिन कार्यक्रमे प्रातः १० वादने आरम्भः भविष्यति। अस्मिन कार्यक्रमे शतायुर्भूतवृद्धजनानां सम्मानः क्रियते। वृद्धजनानां तथा बालकानां सहभागितया सांस्कृतिककार्याणि च लघुनाटिकायाः प्रस्तुतिः च भविष्यति।

कार्यक्रमे बालकैः सांस्कृतिकप्रस्तुतयः प्रदर्श्यन्ते तथा वृद्धजनसंबन्धितं नुक्कडनाट्यं प्रस्तुतं भविष्यति। वृद्धजनथीमाभ्यः आयोज्यते पत्रलेखननिबन्ध-, ध्येयवाक्यम्- तथा चित्रकला-प्रतियोगितायां प्रथम, द्वितीय, तृतीयस्थानं प्राप्तबालकान् पुरस्कृत्यते। कार्यक्रमकाले वरिष्ठैः स्वानुभवाः अपि साझा क्रियन्ते तथा “संकल्पशपथ” पाठः क्रियते। आयुषविभागेन, प्रजापिताब्रह्मकुमारीईश्वरीयसंस्थानम्, शासकीय-अशासकीयसंस्थानैः च स्तालैः माध्यमेन उत्पादसामग्री प्रदर्शनं क्रियते। कार्यक्रमसमाप्तौ वरिष्ठैः सह बालकैः वॉकथान् अपि क्रियते।

हिन्दुस्थान समाचार / अंशु गुप्ता