मुख्यमंत्री नीतीश कुमारो मेट्रोयानस्य प्रथमपर्याये अद्य करिष्यते उद्घाटनम्
पटना, 6 अक्टूबरमासः (हि.स.)।राजधानीपटनानगरे जनानां दीर्घकालं प्रतीक्षितं कार्यं अद्य समाप्तिं प्रति गच्छति। मुख्यमंत्री नीतिशकुमारः सोमवासरे प्रातः ११ वादने भूतनाथात् न्यू-आईएसबीटी पर्यन्तं मेट्रोरेलस्य प्रथमफेजस्य उद्घाटनं करिष्यति। प्रारम्भिकपर्या
मुख्यमंत्री नीतीश कुमारो मेट्रोयानस्य प्रथमपर्याये अद्य करिष्यते उद्घाटनम्


पटना, 6 अक्टूबरमासः (हि.स.)।राजधानीपटनानगरे जनानां दीर्घकालं प्रतीक्षितं कार्यं अद्य समाप्तिं प्रति गच्छति। मुख्यमंत्री नीतिशकुमारः सोमवासरे प्रातः ११ वादने भूतनाथात् न्यू-आईएसबीटी पर्यन्तं मेट्रोरेलस्य प्रथमफेजस्य उद्घाटनं करिष्यति।

प्रारम्भिकपर्याये ४.३ किलोमीटरदूरस्थे मार्गे मेट्रोरेलः सञ्चालयिष्यते, यः भूतनाथरोड्, जीरोमाइल् तथा आईएसबीटी स्तेशनान् संयोजयिष्यति। पटनामेट्रोरेलकॉर्पोरेशनलिमिटेड् (पीएमआरसीएल्) सर्वाणि व्यवस्थापनकार्याणि सम्पूर्णानि कृतानि। उद्घाटनाय मेट्रोकोचाः विशेषतः मधुबनीचित्रैः अलंकृताः। कोचस्य अन्तराले गोलघरम्, महावीरमन्दिरम्, बुद्धस्तूपम्, महाबोधिवृक्षः च नालन्दाखण्डहराणां च मनोहरदृश्यं दर्श्यते।

प्रारम्भिकफेजे मेट्रोयानस्य अधिकतमगति ४० किमी/घण्टा भविष्यति। आईएसबीटीतः जीरोमाइलपर्यन्तं भाडा १५ रूप्यकाणि, न्यू-आईएसबीटीतः भूतनाथपर्यन्तं ३० रूप्यकाणि निर्धृतानि। प्रतिकोचे १३८ आसनानि तथा ९४५ स्थातुमात्रं यात्रिणः क्षमता अस्ति। सर्वे कोचाः ३६०-डिग्री सीसीटीव्हीक्यामरेषु, आपत्कालीनबटनम्, चालकसहित संवादसुविधा च युक्ताः।

प्रारम्भिकचरणे मेट्रोसञ्चालनं प्रातः ८ वादने आरभ्य रात्रि १० वादने पर्यन्तं भविष्यति। प्रतिविप्रदेशे २० मिनिटान्तरे मेट्रो उपलभ्यते। प्रतिदिनं ४०-४२ चक्राणि सञ्चालितुम् योजना अस्ति। स्त्रियः दिव्याङ्गाः च कृते प्रतियोचे १२-१२ आसनानि आरक्षितानि सन्ति।

---------------

हिन्दुस्थान समाचार