Enter your Email Address to subscribe to our newsletters
श्रीनगरम्, 06 अक्टूबरमासः (हि.स.)। जम्मूकाश्मीरस्य मुख्यमन्त्रिणा उमर–अब्दुल्लानाम्ना सोमवासरे राष्ट्रीयविद्यालय–क्रीडासु (Under–19 फुट्बॉल्–प्रतियोगितायाम्) सहभागीभूतेषु भारतस्य सर्वतः आगतेषु युवा–फुट्बॉल्–क्रीडकानां स्वागतं कृतम्, च तान् प्रतिकूल–वातावरणेऽपि पूर्णं समर्थनं दास्यामीति आश्वासितम्।
मुख्यमन्त्रिणा प्रतिभागिनः प्रति सम्बोधनं कृत्वा उक्तम् —“वातावरणं मां दीर्घं भाषणं दातुं, यूयं च वर्षायां स्थातुं न अनुजानीते। वातावरणं अस्माकम् अधीने नास्ति, किन्तु मम, मम सहयोगिनां च, जम्मू–काश्मीरजनानां च पक्षतः, देशस्य सर्वेषु कोणे–कोणेभ्यः आगतानां सर्वेषां क्रीडकानां तेषां च दलानां स्वागतं करोमि।”
सः अवदत् —“यूयं क्रीडाभावेन उत्साहेन च स्पर्धाम् आचरन्तु।”“मम अपेक्षा अस्ति यत् यूयम् अस्मिन् प्रतियोगितायां पूर्ण–उत्साहेन, उमङ्गेन च भागं ग्रहीष्यथ।”
मुख्यमन्त्रिणा शीत–कारणात् कस्यचित् दलस्य यः कश्चित् क्लेशः स्यात्, तस्य शीघ्र–सहाय्यं दास्यामीति प्रतिज्ञातम्।सः अवदत् —“यदि भवन्तः केचन ऊष्ण–वस्त्राणां व्यवस्था न कृतवन्तः, अथवा वातावरण–कारणेन काऽपि विपत्ति आगता अस्ति, तर्हि कृपया अस्मान् सूचयन्तु। वयं सर्वं व्यवस्थां करिष्यामः, यथा भवन्तः अस्मिन् प्रतियोगितायाम् अप्रीतिं न अनुभविष्यन्ति।”
सः उक्तवान् —“एषा केवलं स्वल्पा शीतलता, द्विदिवसीयं ऋतु–परिवर्तनम् अस्ति। आशा अस्ति यत् द्वाभ्यां दिनेभ्यः अनन्तरं वातावरणं परिष्कारं भविष्यति, भवन्तः च शुभे वातावरणे भागं ग्रहीष्यन्ति।”
अनन्तरं सः अवदत् —“जयः तावत् महत्त्वपूर्णः नास्ति, यावत् भाग–ग्रहणं। इत्थं यावत् आगमनाय सर्वेषां धन्यवादः। सर्वेभ्यः शुभकामनाः।”
हिन्दुस्थान समाचार / अंशु गुप्ता